________________
श्रीसिद्धमचन्द्रशब्दानुशासने षष्ठोऽध्यायः । कौशेयम् ||६|२|३९||
[ पा० २ ० ४०.]
अकारस्यैकारस्य या "अवर्णवर्णस्य" [ ७.४.६८.] इति लोपः । विकारो मांसम् अवयवो जङ्घा ||६|२|३६||
उमेदवा ||६|३|३७|
उमा ऊर्णा इत्येताभ्यां यथासंभवं विकारे5 sars व या अकप्रत्ययो भवति । उमा अतसी तस्था विकारोऽवयवो वा औमकम्, औमम् । ऊर्णाया विकार: और्णकम् | और्णः कम्बलः ||३७||
श० म० न्यासानुसन्धानम् - उमा० । उमा10 शब्दस्य पार्वतीवाचकस्यापि दर्शनात् तद्द्व्यावर्तनायाहउमा अतसीति । कथमुमाशब्दस्यानात सीवाचकत्वमेवेति निर्णीयते इति चेच्छृणु, अर्थविशेषस्य संबन्धात् । अत्र हि विकारेऽवयवे च प्रत्ययो विधीयते । तत्रावयवार्थस्य पार्वत्यां सम्भवेऽपि विकारार्थस्य तत्रासम्भवात्, प्रकृति15 विकृतिभावस्य चेतनेऽदृष्टत्वात् । ऊर्णा च प्रसिदेवेति न तदर्थविशेषोक्तिः ||६|२|३७||
एम्या एयन् ||६||३८||
पणीशब्दाद् विकारेऽवयवे च पयञ्प्रत्ययो भवति । अणोऽपवादः ।
श० म० न्यासानुसन्धानम् -पण्या० । एणी श्वेतमृगी । तस्याश्च प्राणित्वादुक्तनियमेन विकारावयवयो25 रुभयोरर्थयोः प्रत्यय इत्याशयेनाह - विकारे ऽवयवे चेति । प्रत्ययविशेषेोक्तेः सामान्यतः प्राप्तस्य प्रत्ययस्य बाध इत्याह- अणोऽपवाद इति । प्राकरणिकस्य तस्य बाध इति भावः । विकार मांसम्, अवयवो जङ्घा, इहापि पुंलिङ्गस्य ग्रहणमस्तु इति शङ्कमपाकुर्वन्नाह श्रीलिङ्ग 30 निर्देशात् पुंल्लिङ्गादणेवेति । अयमाशयः यदि पुंस्लिङ्ग स्यापि पणशब्दस्येह ग्रहणमिष्टं स्यात् तदा पुंल्लिङ्गमेव निर्दिशेत्, लिङ्गविशिष्टग्रहण ० न्यायेन खोलिङ्गस्यापि ग्रहणं स्यादेवेति लिङ्गविशिष्टग्रहणगौरव व्यर्थ एव स्यात्, स व स्वसार्थकयाय पुंल्लिङ्गस्याग्रहणं शापयति । तथा च 35 पुंल्लिङ्गेऽस्याप्रवृत्तौ ततः सामान्यप्राप्तोऽणेव भवतीति ऐणमित्येव रूपं तत्रेष्टमिति || ६| २|३८||
।
कोशशब्दादू विकारे पयञ्प्रत्यये। निपात्यते ।
केशस्य विकारः कौशेयं वस्त्रं वगं 40 वा । निपातनं रुद्रपर्थम् । तेन वस्त्र-सूत्राभ्यामन्यत्र भस्मादौ न भवति ||३९||
१२७
श० म० न्यासानुसन्धानम् - कौशेयम् ० ! कोशाच्चेत्येव सूत्रे कृतेऽथवा पूर्वसूत्रे एव एणीकाशादेयञ् इत्येव पठितव्ये पृथक् सूत्रारम्भो निपातनाश्रयणं च 45 व्यर्थमित्याशङ्कायामाह - निपातनं रुदधर्थमिति । रुदिरर्थविशेषप्रत्यायनशक्तिरेवार्थः प्रयोजनं यस्येति तादृशमित्यर्थः । अन्यथैव सिद्धो निपातनस्यालाक्षणिक कार्यलाभार्थमेवाश्रयणस्य सर्वत्र दर्शनादिह च रूपसिद्धयंशे तादृशस्य कार्यस्यादर्शनादर्थविशेषविषयतैव लभ्येति भावः । 50 तथा च व्यावर्तनीयमाह - तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवतीति । बस्त्र-सूत्रयोरेव काशसम्भवयोः रूदया कौशेयशब्दस्य प्रयोगो न तु तदतिरिक्ते काशस्य विकारे भस्मादिरूपे इति निपातन प्रयोजनमिति भावः |||६|२|३९||
55
20
ever विकारोऽवयवेा वा ऐणेयं मांसम् । ऐणेयी अङ्गा । स्त्रीलिङ्गनिर्देशात् पुंल्लिङ्गादणेव यथाविहितमण्प्रत्ययेो पेणं मांसम् । पेणी जङ्घा ||३८||
च लुक् ।
परशव्याद यलुक् च ॥ ६२|४०|| परशवे इदं परशव्यम् । तस्माद् विकारे भवति, यकारस्य
परशव्यस्यायसा विकारः पारशवम् 160 अण् सिद्ध एव यलुगर्थे वचनम् । अथेह यग्रहणं किमर्थम् ? तदभावेऽपि ' अवर्णवर्णस्य ' [७.४.६८. ] इत्यन्तलुक सिद्धा लुगग्रहणाद् अन्स्याभावे ऽन्त्यसदेशस्यापि यकारस्य लुग् भविष्यति । सत्यम्, यग्रहणं यशब्दस्य समुदा- 65 यस्यैव लोपार्थम् । तेनेोत्तरसत्रे 'स्वरस्य परे प्राग्रविधौ' [७.४.११०.] इत्यस्यानुपस्थानाद यकारलोपे ' अवर्णेवर्णस्य ' [ ७.४,६८.] इतीकारलोपो भवति ||४० ॥
To म० न्यासानुसन्धानम् पर० 1 पर 70 शव्यशब्दं साधयति - परशवे इदं परशव्यमिति । तादये यप्रत्यये “अस्वयंभुवोऽव्" [ ७.४.७०. इत्यवादेशे परशव्यमिति । यथाविहितमणिति । नानेन
"Aho Shrutgyanam"