________________
[१०-१२]
आभाणकजगन्नाथः
३.
४.
५.
६. विद्रुमे वीक्षिते वैडूर्यं न विलोकितमिति विलपति ।
७. सुभोजने दत्ते सभाजनं नास्तीति तकधिणुतोम् ।
८.
सैन्धवाय घासं देहीत्याज्ञप्ते, सादी बुभूषामीति वदति ।
९.
हरिद्रासस्ये यदि हिरण्यबीजमभविष्यत् ..! [ १४० ]
११. अपात्रदानम् ।
१.
भक्ष्यमप्यस्तु, भर्माप्यस्तु।
मोदकं परिवेषितो मूषिको मरिचमप्यस्त्विति घुरति ।।
वपुर्मृदि लुठति, वाञ्छा हेमाद्रिं ह्रेपयति ।
१.
वर्णिले चीनाम्बरे दत्ते वानरासनं करोति । २. वल्गुलिकायै पीताम्बरं प्रत्तम् ।
१२. निराशा
२.
३.
४.
[१४२]
आकाशात् पतिता देवता स्तोकाशां त्यक्त्वा साक्रोशा रोदिति ।
उपसृप्तो मेरुरस्मानेव ऋणं याचते !
करगतं कवलं मुखगतं नाभूत् ।
कुबेरस्य पुरस्ताद् भिक्षापात्रे प्रसारिते कपर्दिकां
क्षिप्तवान् ।
१०.२.भूतिः-गजालङ्कारः । १०.३. भर्म - सुवर्णम् । १०.४. घुरति घुर शब्दे तुदादिः । १०.५. ह्रेपयति- लज्जयति १०.८. सादी - अश्वारोही । ११.२. वल्गुलिका - Cockroach | १२.१. स्तोकाशाम् अल्पामप्याशाम् ।
१०
५.
६.
७.
आभाणकजगन्नाथः
के प्रार्थिते करकाः पतिताः ।
गुरुरिति श्रितोऽस्माभिर्गुर्गुरायते ।
नर्तनं चिकीर्षुर्गर्ते न्यपतत्।
निर्मितिकुशला निद्रासने निरताः ।
परितो लम्बमानानि फलानि प्रमादादपि नास्ये पतन्ति ।
८.
९.
१०. पायसे मक्षिकापातः ।
११. प्रणतः परमेश्वरः पादाभ्यां प्रहरति ।
१२. बड्भणतां बुसचर्वणमेव भूरिभाग्यम् ।
१३. बीजेऽनुप्तेऽपि बीजपूरं चिखादिषवो व्यादत्तास्याः शेरते । भग्नदन्तानां भूरि कामना चणकादने । १५. भोगं लिप्सू रोगं प्राप ।
१४.
१६. विजलं कूपं निखाय विगतासुरभवत्।
१७. विद्वानिति श्रितोऽस्माभिर्यद्वा तद्वा कत्थते ।
[१२-१३]
१८. वेध्यमुत्तमाङ्गं, विद्धमुष्णीषम् ।
१९. शिवोऽपि न दृष्टः शवोऽपि न दग्धः ।
२०. गुण्डा छिन्ना, शलाटुशकलमपि न लब्धम् । २१. हृद्गते भावे मुद्गरप्रयोगः ।
१३. लोकनीतिः
१. अगारोहणात् प्रागङ्गबलं परीक्षणीयम् ।
१२.५.के-जले। १२.१२.बट्-सत्यम् । वैदिकोऽयं शब्दः । १२.१३. व्यादत्तास्या४-तुण्डं विस्तृतं कृत्वा वर्तमानाः । १२.२०. शलाटुः फलस्य पूर्वावस्था ।
११
[१६३]