SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तोद्यापन | By : [ १११ 515000 9000 ४ ॥ ॐ ह्रीं उभयकार्यविचारसहितार्जवांगाय जलादिकं ॥ त्रिकरणयोगधरं युधिष्ठमिव वै मुनिं । परोपसर्गजेत्तारं पूजयामि शिवंकरं ॥ ५ ॥ ॐ ह्रीं परोपसर्गसहनार्जवांगाय जलादिकं ॥ ५ ॥ मुनीन्द्रं गुणवाराशि कुमिथ्यामतखण्डकं । क्षुत्पिपासासहं धीरं संयजामि दयाधिकं ॥ ६ ॥ ॐ ह्रीं परिपहसहनार्जवांगाय जलादिकं ॥ ६ ॥ हितमितमधुश्रेष्ठं वाक्यसंसारतारकं । सदुपदेशकं साधु च तं धर्मनायकं ॥ ७ ॥ ॐ ह्रीं मधुरोपदेशार्जवांगाय जलादिकं ७ ॥ वीतरागमहाध्यानधारकं चित्तवारकं । ऋजुपरिणामागारं तं महामि यतीश्वरं ॥ ८ ॥ ॐ ह्रीं ऋजुपरिणामार्जवांगाय जलादिकं ॥ ८ ॥ पडावश्यकसंधारं चिद्रूपं ध्यानतत्परं । कायोत्सर्गमहायोग धारकं तं यजे मुदा ॥ ९ ॥ ॐ ह्रीं षडावश्यकार्जवांगाय जलादिकं ॥ ९ ॥ चक्रवाक्याद्विरक्तं हि प्रमाणनय देशकं । ५. कामस्य मदहंतारं भावयामि यतीश्वरं ॥ १० ॥ ॐ ह्रीं वक्र वचनरहितार्जवांगाय जलादिकं ॥ १० ॥ वनचन्दनशालीयैः लतांतच रुदीपकैः । धूपफलभरैश्चाये आर्जवं सुधर्मोदधि ॥ ११ ॥ ॐ ह्रीं आर्जवांगाय महार्घ निर्वपामीति स्वाहा ॥ ११ ॥ 3
SR No.009498
Book TitleDash Lakshan Dharm athwa Dash Dharm Dipak
Original Sutra AuthorN/A
AuthorDeepchand Varni
PublisherMulchand Kisandas Kapadia
Publication Year
Total Pages139
LanguageHindi
ClassificationBook_Devnagari, M000, & M005
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy