________________
208
n
प्रतिष्ठा पूजाञ्जलि
श्रुतभक्ति
(स्रग्धरा)
अर्हद्वकाप्रसूतं गणधररचितं द्वादशांगं विशालं, चित्रं बह्वर्थयुक्तं मुनिगणवृषभैर्धारितं बुद्धिमद्भिः । मोक्षाग्रद्वारभूतं व्रतचरणफलं ज्ञेयभावप्रदीपं, भक्त्या नित्यं प्रबन्दे श्रुतमहमखिलं सर्वलोकैकसारम् ।।1।। (वंशस्थ ) जिनेन्द्रवक्त्रप्रविनिर्गतं वचो यतीन्द्रभूतिप्रमुखैर्गणाधिपैः । श्रुतं धृतं तैश्च पुनः प्रकाशितं द्विषट्प्रकारं प्रणमाम्यहं श्रुतं । 2 ।।
कोटीशत द्वादश चैव कोट्यो लक्षाण्यशीतिस्त्रयधिकानि चैव । पंचाशदष्टौ च सहस्रसंख्यमेतछ्रुतम् पंचपदं नमामि ॥ 3 ॥
(अनुष्टुप्) अंगबाह्यश्रुतोद्भूतान्यक्षराण्यक्षराम्नये ।
पंचसप्तैकमष्टौ च दशाशीतिं समर्चये ॥ 4 ॥
(आर्या)
अरहंतभासियत्थं गणहरदेवेहिं गंथियं सम्मं । पणमामि भत्तिजुत्तो सुदणाणमहोबहिं सिरसा। 15 ।।
(कार्योत्सर्ग करें)
इच्छामि भंते सुदभत्ति काओसग्गो कओ तस्सालोचेओ अंगोबंगपइण्णयपाहु उपरियम्मसुत्तपढमासिओय पुव्वगयचूलिया चेव सत्तत्थयत्थुइ-धम्मकहाइयं सुदं णिच्चकालं अंचेमि पूजेमि बंदामि मस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं सम्म समाहिमरणं जिणगुणसंपत्ति होउ मज्झ ।
U
u