________________
206
n
प्रतिष्ठा पूजाञ्जलि
सिद्धभक्ति
असरीरा जीवघना उवजुत्ता दंसणेय णाणेय । सायारमणायारा लक्खणमेयंतु सिद्धाणं ।।1 ॥ मूलोत्तरपयडीणं बन्धोदयसत्तकम्म उम्मुक्का । मंगलभूदा सिद्धा अट्ठगुणा तीदसंसारा । 12 ।। अविकर्मविघा सीदीभूदा णिरंजणा णिच्चा । अट्ठगुणा किदिकिच्चा लोयग्गणिवासिणो सिद्धा ॥ 13 ॥ सिद्धा मला विसुद्धबुद्धी य लद्धिसब्भावा । तिहुअणसिरिसेहरया पसियन्तु भडारया सव्वे ।।4।। गमणागमणविमुक्के विहडियकम्मपयडिसंघारा । सासहसुहसंपत्ते ते सिद्धा वंदियो णिच्चा | 15 ।। जयमंगल भूदाणं विमलाणं णाणदंसणमयाणं । तइ लोइ सेहराणं णमो सदा सव्वसिद्धाणं । 16 ।। सम्मत्तणाणदंसण वीरिय सुहुमं तहेव अवग्गहणं। अगुरुलघु अव्वावाहं अट्ठगुणा होंति सिद्धाणं ॥ 7 ॥ तवसिद्धे णयसिद्धे संजमसिद्धे चरित्तसिद्धे ये । णाणमिदंसणम्मिय सिद्धे सिरसा णमस्सामि ॥ 8 ॥ (कार्योत्सर्ग करें)
इच्छामि भंते सिद्धभत्ति काओसग्गो कओ तस्सालोचेओ सम्मणाणसम्मदंसणसम्म चरित्तजुत्ताणं अट्ठविहकम्ममुक्काणं अट्ठगुणसम्पण्णाणं उड्डलोयमच्छयम्मि पयड्डियाणं तवसिद्धाणं णयसिद्धाणं संजमसिद्धाणं चरित्तसिद्धाणं सम्मणाण सम्मदं सणसम्मचरित्तसिद्धाणं तीदाणागदवह-माणकालत्तयसिद्धाणं सव्वसिद्धाणं बंदामि णमस्सामि दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं समाहिमरणं जिणगुणसम्पत्ति होउ मज्झं।
u