________________
132
प्रतिष्ठा पूजाञ्जलि
n
सुंदर पुहपनि चुनि लाऊँ, निज कामव्यथा हटवाऊँ । पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।। ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।
पकवान मधुर शुचि लाऊँ, हनि रोग क्षुधा सुख पाऊँ । पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।। ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
दीपक करके उजियारा, निज मोहतिमिर निरवारा । पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।। ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः मोहान्धकारविनाशनाय दीपं निर्वपामीति स्वाहा ।
धूपायन धूप खिवाऊँ, निज अष्ट करम जलवाऊँ ।
पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।। ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा ।
फल उत्तम - उत्तम लाऊँ, शिवफल जासे उपजाऊँ । पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।।
ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।
सब आठों द्रव्य मिलाऊँ, मैं आठों गुण झलकाऊँ ।
पद पूजन करहुँ बनाई, जासे भवजल तर जाई ।।
ॐ ह्रीं श्रीऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थंकरेभ्यः जन्मकल्याणकप्राप्तेभ्यः अनर्घ्यपदप्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।
u