________________
परस्परोपग्रहो जीवानाम्।।
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य।।
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः।। शब्दसौक्ष्म्यस्थौल्य संस्थान भेदतश्छायातपोदयोतवन्तश्च।।
अणवः स्कन्धाश्च।। भेदसंघातेभ्य उत्पद्यन्ते।। भेदादुणुः।। भेदसंघाताभ्यां चाक्षुषः।।
सद्रव्यलक्षणम्।।
उत्पादव्ययध्रौव्युक्तं सत्।। तदभावाव्ययं नित्यम्।। अर्पितानर्पितसिद्धेः।।
स्निग्धरुक्षत्वाद् बन्धः।। न जघन्यगुणानाम्।। गुणसाम्ये सदृशानाम्।। द्वयाधिकादिगुणानां तु।। बन्धेऽधिको पारिणामिकौ च।।
गुणपर्ययवत् द्रव्यम्।।
कालश्च।।
सोऽनन्तसमयः।।
द्रव्यश्रया निर्गुणा गुणाः।। तद्भावः परिणामः||
इति पञ्चमोऽध्यायः।।
कायवाङ्मनः कर्म योगः।। स आस्रवः।। शुभः पुण्यस्याशुभः पापस्य।। सकषायाकषाययोः