________________
वमन-विरेचनादि से संशोधन होने पर उत्तर वस्ति का प्रयोग करे।
अश्मरी में शस्त्र कर्मसिद्धरूपक्रमैरेभिर्न चेच्छान्तिस्तदा भिषक् ।। इति राजानमापृच्छय शस्त्रं साध्ववचारयेत् । अक्रियायांघुवो मृत्युः क्रियायां सशयो भवेत् ।।
निश्चितस्याऽपि वैद्यस्य, बहुशः सिद्धकर्मणः। अर्थ : पूर्वोक्त सिद्ध उपक्रमों से यदि अश्मरी रोग में शान्ति न हो अर्थात् अश्मरी टूट टूट कर न गिरे तब चिकित्सक राजा से पूछकर अच्छी तरह शस्त्र कर्म करे। शस्त्र कर्म न करने पर मृत्यु निश्चित है और शस्त्र कर्म करने पर संशय रहता है। सिद्ध कर्म वैद्य के अनेक वार शस्त्र कर्म करने पर भी संशय रहता है। ..
उपक्रममाहवस्तिगत अश्मरी में भास्त्र कर्म विधिअथाऽऽतुरमुपस्निग्धं शुद्धमीषच्च कर्शितम्।। __ अभ्यक्तस्विन्नवपुषममुक्तं कृतमडंलम् । आजानुफलकस्थस्य नरस्यागंके व्यपाश्रितम् ।। - पूर्वेण कायेनोतानं निषण्णं वस्त्रचुम्मले। ततोऽस्याकुचिते जानुकूपरे वाससा दृढम्।।
सहाश्रयमनुष्येण बद्धस्याश्वासितस्य च । नाभेः समन्तादभयज्यादधस्तस्याश्च वामतः ।। ... मृदित्वा मुष्टिनाऽक्रामेद् यावदश्मर्यधोगता।
तैलाक्ते वर्धितनखं तर्जनीमध्यमे ततः।। अदक्षिणे गुर्देऽगगुल्यौ प्रणिधायाऽनुसेवनीम्। आसाद्य वलयं ताभ्यामश्मरी गुदमेढयोः।। . कृत्वान्तरे तथा बस्ति निर्वलीकमनायतम्। उत्पीडयेदगगुलिभ्यां यावद्ग्रन्थिरिवोनतम्।। शल्यं स्यात्सेवनीं मुक्त्वा यवमात्रेण पाटयेत्। अश्ममानेन न. यथा भिद्यते सा तथा हरेत् ।। समग्रं सपवक्त्रेण स्त्रोणां बस्तिस्तु पार्श्वगः।
गर्भागशयाश्रयस्तासां शस्त्रमुत्सगंवत्ततः।। न्यसेदतोऽन्यज्ञा ह्यासां मूत्रसावा व्रणो भवेत्।
__ मूत्रप्रसेकक्षणनान्नरस्याऽप्यापि चैक़धा।।।
...' बस्तिभेदोऽश्मरीहेतुः सिद्धिः याति न तु द्विधा। अर्थ : अश्मरी रोग में शस्त्र कर्म करने का निश्चय हो जाने पर रोगी का विधिवत् स्नेहन तथा संशोधन करने से थोड़ा कृश हो जाने पर सम्पूर्ण शरीर
।