SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कठोपनिषत् । स्वेन प्रत्यावर्त्य धयं धर्मादनपेतमणुं सूक्ष्मतरमेतमात्मानमाप्याऽऽप्त्वा संमोदनीयं हि संमोदितुमर्हमानन्दमयत्वाल्लब्ध्वा संमोदते संमोदेत संमोदं प्राप्नुयात् । इति सदाचार्यमुखाद्विवेकं लब्ध्वा जिज्ञासुः स नचिकेता उक्तविधेनाऽऽध्यात्मयोगेनाऽऽत्मन्यात्मत्वेनाऽऽत्मानमनुभूतवान् । तत्तस्य चिह्न विज्ञाय स गुरुस्तमुवाच नचिकेतसं त्वामधुनाऽविवृतं न विवृतमावृतं तदविवृतमपरिच्छिन्नं व्यापकं पूर्ण सम स्थानं लब्धवन्तं मन्ये देहचतुष्टयाद्यविद्यावरणमुक्तः सन्परे परिपूर्णे चिदानन्दमये ब्रह्मणि तन्मयत्वनावस्थित इति जानामि ॥१३॥ इत्येवं मृत्युप्रसादादात्मानं साक्षात्कृत्य तदानन्दं चानुभूय देहमागत्य तमनुभवं प्रकाश्य पुनस्तथाविधे श्रवणे प्रीतिमान्स नचिकेता उवाच अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ॥ अन्यत्र भूताच्च भव्याच यत्तत्पश्यन्ति तद्वद ॥ १४ ॥ धर्माद्वर्णाश्रमनियतादन्यत्र विलक्षणं यत्र तद्भानं नास्ति धर्मामा. वेऽधर्मस्तदकरणरूपः स्यात् । अन्यत्राधर्मात्सोऽपि यत्र नास्ति । तत्करणाकरणातीतं तथाऽन्यत्रास्मात्कृताकृतात् । अन्येषामपि गुणकरणदेह. व्यापाराणां भावो वाऽभावोऽपि यत्र नास्ति निष्प्रपञ्चत्वात् । एवमपि कालान्तर्मावि स्यात् । अन्यत्र भूतात्पौर्वकालिकाद्भव्याञ्चोत्तरकालिकाच । न यस्य पूर्वापरकालो स्तस्तस्य तत्सापेक्षितवर्तमानकालः कुतः कालत्रयातीतत्वेनोत्पत्तिस्थितिप्रलयातीतम् । एवं यच्छुद्धं स्वरूपं तत्पश्यन्ति ज्ञानिनस्तद्वद मह्यम् । यतः श्रुतमपि मनो मे नालमेति ॥ १४ ॥ इति नचिकेतसो वचनमाकर्ण्य यथा व्यतिरेकवृत्त्या परब्रह्मात्मानु. भवः कृतस्तथा तदनुभूतस्वरूपान्वयं बोधयितुमाह सर्वे वेदा यत्पदमामनन्ति तपास सर्वाणिच यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योम् ॥ १५॥ सर्व ऋगादयो वेदा यत्पदं पद्यते गम्यते सर्वैरन्ते पदमामनन्त्यभ्यस्यन्ति । पुनः पुनर्वचनमभ्यासः । सर्वाणि चानशनादिभिस्तपन्ति
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy