SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ .. " चंदनबालायाः चरित वर्णनम् कम्पनत्रे, अकज्जं मा करिज्जं त्ति कटु तं वसुमई किंचिवि न भणिय कोसम्बीए चउसशन्दार्ये ॥३६० प्पहे विक्की। विक्कायमाणिं तां एगा गणिया मुल्लं दाउं किणीअ । सा वसु मई तं गणिअं भणीअ हे अंब ! कासि तं ? केण अद्वेणं अहं तए कीणिया ? सा भणइ-अहं गणिया मम कजं परपुरिसपरिरंजणं। तीए एरिसं हियय वियारगं अणारियं वज्जपायंवित्र वयणं सोच्चा सा कंदिउमारभीअ। तीए अट्टणायं सोच्चा तत्थ ट्ठिओ धणावहो सेट्ठी चिंतीअ-'इमा कस्सवि रायवरस्स ईसरस्स वा कन्ना दीसइ, मा इमा आवया भायणं होउ' त्ति चिंतीअ सो तइच्छियं दव्वं सोच्चा तं कन्नं घेत्तूण नियभवणे णईअ। सेट्ठी तब्भज्जा मूला य तं णियपुत्तिविव पालिउं पोसिउं उवक्कमीअ। एगया गिम्हकाले अण्णभिच्चाभावे सा वसुमई सेट्ठिणा वारिज्जमाणा वि गिहमागयरस तस्स पाय ॥३६॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy