SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ तीर्थकरा कल्पसूत्रे CCCCESS भिषेक निरूपणम् ॥१०॥ * उत्तरपुरथिमे दिसीभाए अवक्कमंति २ ता वेउव्वियसमुग्घाएणं समोहणंति सशब्दार्थे २त्ता संखिल्जाइं जोयणाई दंडे निस्सरंति, तं जहा-रयणाणं जाव संवट्टगवाए विउव्वंति २त्ता तेणं सिवेणं मउएणं मारुएणं अणु एणं भूमितलविमलकरणेणं मणहरेणं सव्वोउअ सुरहिकुसुमगंधाणुवासिएणं पिंडिमनीहारिमणं गंधुधुएणं तिरियं पव्वाइएणं भगवओ तित्थयरस्स जम्मणभवणरस सव्वओ समंता जोयणपरिमंडलं से जहाणामए कम्मगदारए सिया जाव तहेव जं तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुमइमचोक्खुपूइयं दुब्भिगंधं तं सव्वं आहूणिय आहूणिय एगंते एडत एडेत्ता जेणेव भगवं तित्थयरे माया य तेणेव उवागच्छंति उवागच्छित्ता भगवओ तित्थयरस्स तित्थयरमाऊए य अदरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति ॥२॥ तेणं कालेणं तेणं समएणं उड़्ढ ॥१०॥
SR No.009361
Book TitleKalpsutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages912
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy