________________
कल्पसूत्रे
सशदायें ॥१२८॥
भगवतः कलाचार्यसमीपे प्रस्थानादि वर्णनम्
उवणिवेसिअ जा जा पहाई कलायरियहियए संसयरूवेण ठियाई ताई चेव पण्हाइं पुच्छेई. तत्थ इंदेण वागरणविसयं पण्डं कयं, भगवया तं वागरिय संखेवेण सव्वं वागरणं कहियं। तओ पच्छा इंदेण णयप्पमाणसरूवं पुच्छियं तं भगवया 'संखेवेण आघविय सव्वं णाणमम्मं पयासियं। तओ पच्छा तेण धम्मविसए पुच्छियं। भगवया धम्मसरूवं आघवमाणेणं उवसमो आघविओ, उवसमं आघवमाणेणं विवेगो आघविओ, विवेगं आघवमाणेणं विरमणं आघवियं, विरमणं आघवमाणेणं पावाणं कम्माणं अगरणं आघवियं, तं आघवमाणेणं णिज्जरा वंधमोक्खसरूवं आघवियं ॥मू० ३४॥
शब्दार्थ-[तए णं अण्णया कयाइं पहुस्स] इसके बाद किसी समय प्रभु के [अम्मापिउणो संयलकलाकलियंपि] मातापिता ने सकलकलाओं के ज्ञान से युक्त प्रभु
* ॥१२८