SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ १८ दशाश्रुतस्कन्धसूत्रे रयिता = निश्रयकारिभाषाभाषी असमाधिदोषभाय् भवति जायते, द्रव्य-क्षेत्रकाल - भावाद् यत्र संदेहो भवति तस्मिन् विषये ' इदमित्थमेवे ' - तिकथनेन मृपावादप्रसङ्गः तेन सकलदीपप्राप्तिः, तया चाऽऽत्मसंयमविराधना, नया च संसारपरिभ्रमणम्, अतः संदिग्धविषये पुनः पुनर्निश्चयकारिमापणं मुनीनामहिताय भवति ॥ ११ ॥ " मूलम् - नवहं अहिगरणाणं अणुप्पण्णाणं उप्पाइत्ता भवइ ॥ १२ ॥ छाया - नवानामधिकरणानामनुत्पन्नानामुत्पादयिता भवति ॥ १२ ॥ 'टीका - 'नवण्ह' मिति | नवानां नूतनानाम् अधिकरणानाम्, अधिक्रियते = नरकनिगोदाद्यनन्तजन्ममरणदुःखगर्ते पात्यते यैरित्यविकरणानि = कलहाः, भागी होता है । द्रव्य, क्षेत्र, काल, और भाव से जहा संदेह होता है वहाँ " यह ऐसा ही है " ऐसा बोलने से सुबाबाद हो जाता है । उससे समस्त दोषों की प्राप्ति होती है । ततः आत्मसंयमविराधना होती है । आत्मविराधना और संयमविराधना से संसार में परिभ्रमण करना पडता है । इसलिये शंकायुक्त पदार्थों के विषय में बारंपार निश्चयवाला वचन बोलना मुनि के लिये अहित करने वाला है ॥११॥ 'नव' इत्यादि । अनुत्पन्न नवीन कलहों को उत्पन्न करने वाला अ:समाधिस्थान दोषका भागी होता है । इस सूत्र में अधिकरण शब्दका अर्थ कलह होता है । 'अधिक्रियते' जिसके द्वारा आत्मा नरक निगोद आदि 'अभिक्खणं' त्याहि वारवार निश्चयारी भाषा मोसवावाजा असभाधि दोषना भागी થાય છે દ્રવ્ય, ક્ષેત્ર, કાલ તથા ભાવથી જયા સ ંદૅડુ થાય છે. ત્યાં આ આમજ છે એવું ખાલવાથી મૃષાવાદ થઇ જાય છે તેનાથી સમસ્ત દોષાની પ્રાપ્તિ થાય છે અને પછી આત્મસંયમની વિરાધના થાય છે, આત્મવિરાધના તથા સયવિરાધનાથી સંસારમાં પરિભ્રમણુ કરવુ પડે છે. આ માટે શકાયુકત પદાર્થાના વિષયમાં વાર વાર નિશ્ર્ચયવાલાં વચન ખેલવા એ મુનિને માટે અહિત કરવાવાળુ છે. (૧૧) C , नवण्ह ' इत्यादि न होय त्यां नवीन उलमा उत्पन्न ४२वावाणा असभाधि घोषना थाय े. सासूत्रभां अधि५२ शब्दनो अर्थ 'सह' 'मा' थाय छे. 'अधिक्रियते'-.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy