SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४१४ दशाश्रुततस्कन्धसूत्रे दिकेषु वृहत्सम्पत्तिकेषु महाधुति के पु-अतिशयकान्तिमत्सु यावत प्रभासमानःमुशोभमानः सन् न अन्येषां स्वातिरिक्तानां देवानाम् अन्यां स्वीयभिन्नां देवीम् अभियुज्य२-स्वायत्तीकृत्य परिचारयति । आत्मन: स्वस्य चैत्रात्मानं विकुय-स्त्रीत्वेन परिणमय्य परिचारयति । आत्मीयाः स्वकीया अपि देवी:अभियुज्य परिचारयति । स खलु तस्मादेवलोकात् आयुः आयेग-आयुर्मवस्थितिक्षयेणेत्यर्थः तदेव-पूक्तिमेव यावत् पुंस्त्वेन-पुरुषशरीरेण प्रत्यायाति-परा वृत्य जन्म गृह्णाति यावत् किं ते आस्यकाय-मुखाय म्बदते रोचते ।।मु०४२॥ अथ निदानकर्मप्रभावमाह-'तस्म ण' इत्यादि । मूलम्-तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणेवा माहणे वा जाव पडिसुणेज्जा ? हंता पढिसुणेजा जाव से णं सदहेज्जा पत्तिएज्जा रोएज्जा ? णो इणढे समझे ॥ सू० ४३ ॥ छाया-तस्य खलु तथा प्रकाराय पुरुषजाताय तथारूपः श्रमणो वा माइनो वा यावत् प्रतिशृणुयात् ? हन्न ! प्रतिश्रृणुयात् । यावत्स खलु श्रध्यात् , प्रतीयात् रोचेत ? नाऽयमर्थः समर्थः ॥ सु० ४३ ॥ टीका-'तस्स'-इत्यादि । तस्य देवलोकादायातस्य खलु-निश्चयेन पुरुपजाताय-पुरुषत्वेनोत्पन्नाय तथारूपः श्रमणो वा माइनो वा यावत् प्रतिशृणुवहाँ अन्य देवों की देवियों के साथ कामक्रीडा नहीं करता है किन्तु स्वविकुर्वित देवियों से और अपनी निजी देवियों से कामक्रीडा करता हुआ विचरता है । फिर वह आयु भव और स्थिति के क्षय होने पर चवकर यहा मनुष्यलोक में उग्र आदि किसी उत्तम कुल में जन्म लेता है और उसके अनेक दास-दासियां सेवामां रहते हैं और पूछते हैं कि-हे स्वामिन् ! आपकी क्या आज्ञा है ? इत्यादि। इस प्रकार सुखों का अनुभव करता हुआ विचरता है ॥ सू० ४२ ॥ પ્તિશાળી દેવ થાય છે અને ત્યા બીજા દેવેની દેવીઓ સાથે કામક્રીડા કરતા નથી, કિત સ્વવિવિંત દેવીઓ સાથે તથા પિતાની નિજી દેવીઓ સાથે કામક્રીડા કરતા વિચરે છે પછી ત્યાથી આયુ ભવ અને સ્થિતિને ક્ષય થતાં યવીને અહીં મનુષ્યલેકમાં ઉગ્ર આદિ કે ઉત્તમ કુળમાં જન્મ લે છે અને અનેક દાસ દાસીઓ તેની સેવામાં રહે છે અને પૂછે છે કે હે સ્વામિન્ ! આપની શુ આજ્ઞા છે ? ઈત્યાદિ આ પ્રકારે સુખેને અનુભવ કરતા વિચરે છે (સૂ૦ ૪૨) ,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy