SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. १० पुरुषसम्बन्धीनिग्रन्थीनिदान (४) वर्णनम् ३९९ यणिज्जा जाव अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तणए, पुमतणं साहु ॥ सू० ३४ ॥ छाया-दुःखं खलु स्त्रीत्वे-दुस्सञ्चाराणि ग्रामाऽन्तराणि यावत् , संनिवेशान्तराणि । तद् यथानामकम्-आम्रपेशिकेति वा, मातुलिङ्गपेशिकेति वा, आम्रातकपेशिकेति वा, मांसपेशिकेति वा इक्षुखण्डिकेति वा, शाल्मलीफलिकेति वा, बहुजनस्याऽऽस्वादनीया, प्रार्थनीया, स्पृहणीया, अभिलषणीया, एवमेव स्त्रीरपि बहुजनस्याऽऽस्वादनीया यावदभिलषगीया, तद् दुःखं खलु स्त्रीस्वे, पुंस्त्वं ग्वल साधु ॥ सू० ३४ ॥ टीका-दुक्खं खलु'-इत्यादि । स्त्रीत्वे दुःखम्, तदेवविशदयतिदुस्सञ्चाराणि-दुःखेन गन्तव्यानि, नामान्तराणि अन्ये प्रामाः-ग्रासान्तराणि या. वत्-सम्भिवेशान्तराणि-सनिवेशा:-नगराबहिर्निवासाः, अन्ये सनिवेशाः-सम्भिवेशान्तराणि दुस्सञ्चाराणि भवन्तीति । यावच्छब्देन नगराऽऽकरादयो गृधन्ते । तद् यथानामकर-यथा येन प्रकारेण नामेति दृष्टान्तप्रदर्शने-आम्रपेशिका आत्रफलस्याऽऽत्तखण्डः इति, वा अथवा सातुलिङ्गपेशिका बीजपूरफलस्य-आयतः खण्डः, वा=अथवा आम्रातकपेशिका-कपीतनफलस्यायतखण्ड:-'अंबाडा' इति ख्यातफलस्य खण्डः, मांसपेशिका इति, बा=अथवा इक्षुखण्डिका इति वा, शाल्मलीफलिका इति वा । एताः सर्वा बहुजनस्य आस्वादनीया-आस्वादन अब उस लिदान का प्रकार कहते हैं-'दुक्खं खलु' इत्यादि । स्त्री होने में दुःख है क्यों कि वह एक गाम से दूसरे गाम अथवा नगर यावत् संनिवेश (गायके बहार की वस्ती) आदि में अकेली नहीं जा सकती। इसी को दृष्टान्त द्वारा स्पष्ट करते हैंजिस प्रकार आमकी पेशो ( कतली ) हो, मातुलिङ्ग-बिजौरा की पेशी हो, अथवा आम्रातक-कपोतन 'अंबाडा' लासका स्वादिष्ट फलविशेष, उसकी पेशी हो, अथवा मालका पेशी हो, ये इक्षु-गन्नेका टुकडा हो, अथवा शाल्मलीकी फली हो, ये सब चीजें जिस प्रकार सबके वे निदान प्रा२ हे छे-'दुक्खं खलु या. સ્ત્રી હોવામાં દુઃખ છે કેમકે તે એક ગામથી બીજે ગામ કે નગર યાવત સનિવેશ (પરા) આદિમાં એકલી જઈ શકતી નથી. અને દષ્ટાતથી સ્પષ્ટ કરે છે वाशते शनी पेशी (२०२) डाय, मातुर्लिग- रानी पेशी साय, या थाम्रातक-पातन, (3161) 24. S नामनां स्वादिष्ट विशेष तेनी पेशी हाय, मया માંસની પેશી હેય, અથવા g-શેરડી હેય, અથવા શાહમલીની ફલી હેય, એ
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy