SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८२ - दशाश्रुतस्कन्धसूत्र छाया-एवं ग्वल श्रमणा : ! आयुष्मन्तः ! मया धर्मः प्रज्ञप्तः, इदमेव नग्रन्थ्यं प्रवचनं यावत्सर्वदुःखानामन्नं कुर्नन्ति । यस्य खलु धर्मम्य निग्रन्थी शिक्षायै उपस्थिता विहरन्ती पुरा जिघत्सया यावदुदीणकामनाता विहरति, सा च पराक्रामति, सा च पराक्रामन्ती पश्यति-अथ यैपां स्त्री भवत्येका, एकजाया, एकाऽऽभरणपिधाना तैलपेटिकेत्र सुमंगोपिता, चैलपेटिकेच सुसंपरिगृहीता, रत्नकरण्डकसमाना, तस्या अतियान्त्या निर्यान्त्या वा पुरतो महादामोदास० तदेव यावत्, कि ते आस्यकाय स्वदते । तद् दृष्ट्वा निर्ग्रन्थी निदान करोति ॥ सू० २३ ॥ टीका-'एवं खलु'- इत्यादि । एवम्-अनेन प्रकारेण खलु-निश्चयेन, हे आयुष्मन्तः ! श्रमणाः ! मया धर्मः प्रज्ञप्तःप्ररूपितः । इदमेव नन्थ्य प्रवचनम् निर्ग्रन्थोपदेशरूपं यावत-सर्वदुःखानामन्तं करोति । यस्य खलु धर्मस्य शिक्षायै शिक्षार्थम् उपस्थिता-समुद्यता विहरन्ती-विचरन्ती पुरा-पूर्वम् , जिघत्सया-बुभुक्षया यावत पिपासाद्यनुकूलपतिकूलपरीषहैः पीडिताऽपि तान् सोढयती । अधुना तानसहमाना मोहोदयेन उदीणकामनाता-जागृतविषयवासना सती विहरति, सा च पराक्रमति-तप-संयमे प्रयतते । सा च पराक्रमन्ती पश्यति-अथ या एषा स्त्री भवति, यथा-एका प्रधाना एकजाया सपत्नीव अब निर्ग्रन्थियों को उदेश कर दूसरे निदान का वर्णन करते हैं- "एवं खलु' इत्यादि । हे आयुष्मान श्रमणो! इस प्रकार मैने धर्म का निरूपण किया है । यह ही निर्ग्रन्थ प्रवचन-मत्य है यावत् इस धर्म के आराधक जीव सर्व दुःखों को अन्त करते हैं । जिस धर्म की शिक्षा के लिए उपस्थित निर्ग्रन्थी तप संयम में विचरती है । क्षुधा पिपासा आदि अनुकूल प्रतिकूल परिषहों को सहन करनी हुई मोहकर्म के उदय से कामवासना जागृत हुई तथापि वह तप संयम में पराक्रम करती है। वे नियन्थी-माने उद्देशाने blot (नहाननु न ४२ छ-'एवं खलु' त्या છે આયુષ્માન શ્રમણ ! આ પ્રકારે મે ધર્મનું નિરૂપણ કર્યું છે આજ નિગ્રન્થ પ્રવચન સત્ય છે યાવત્ આ ધર્મના આરાધક જીવ સર્વ દુ ખેને અ ત લાવે છે જે 'ધર્મની શિક્ષાને માટે ઉપસ્થિત નિન્ધી તપ સરમમાં વિચરતી હોય છે ક્ષુધા પિપાસા. આદિ અનુકૂળ પ્રતિકૂળ પરીષહાને સહન કરતી થકી ને મેહકર્મના ઉદયથી કામવાસના જાગૃત થાય તે પણ તે તપ સ યમમાં પરાક્રમ કરે છે. પરાક્રમ કરતી થકી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy