SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ निर्षिणी टीका अ. १० निर्ग्रन्थ निदानकर्म (१) वर्णनम् ३७७ प्रकारेण, खलु निश्चयेन हे श्रमणाः ! आयुष्मतः ! निर्ग्रन्थो निदानं कस्वा, तस्य स्थानस्य=पापस्थानस्य, अनालोचितः = गुरुसमीपेऽक्रतप्रकाशनः, अप्रतिक्रान्तः=तस्मात्पापस्थानादनिवृत्तः, निदानं कृत्वा कालमासे कालं कृत्वा = मृत्यु समये मरणधर्म प्राप्य देवलोकेषु मध्ये अन्यतमे ग्रैवेयकाणां मध्ये कस्मिंश्चिदेकस्मिन् देवलोके देवत्वेन = देवस्वरूपतया उपपत्ता = उत्पन्नो भवति । कीदृशेषु ? महर्द्धिकेषु यात्रच्चिरस्थिति केषु - विपुल वैभवशालिकेषु चिरावस्थायिषु =बहुकालस्थितिमत्सु देवेषु । तत्र म निदानकर्त्ता मुनिर्देवो भवति । कीदृश: ? महर्दिको यात्रश्चिरस्थितिकः । ततः तस्मात् देवलाकात् स देव आयुःक्षयेण देवसम्बन्धिन आयुर्दलिकस्य निर्जरणेन, भक्षयेण देवभवनिवन्धभूतकर्मणां गत्यादीनां निर्जरणेन । स्थितिक्षयेण = तत्सम्बन्धिन आयुः कर्मणः स्थितिवेदनेन अनन्तरम्=आयुःप्रभृतिनिर्जरणोत्तरकाले, चयं शरीरं त्यक्त्वा = विहाय, ये इसे उग्रपुत्राः महामातृकाः, भोगपुत्राः महामानुकाः सन्ति तेषां खलु अन्यतमे कुले = कस्मिंश्चिद्वंशे पुत्रतया प्रत्यायानि=पश्चादायाति पुत्रत्वेनोत्पन्नो भवतीत्यर्थः ॥ भ्रू० २० || 3 और ब्रह्मचर्य का शुभफल हो तो ऐसे सुख हमको भी मिलें । हे आयुष्मान् श्रमणो ! इस प्रकार निर्ग्रन्थ निदानकर्म कर के उस पाप - स्थान की आलोचना तथा प्रतिक्रमण किये बिना काल अवसर काल कर के ग्रैवेयक आदि किसी एक देव लोक में देवपने उसन्न होता है । वहाँ महाऋद्धि महादीतिशाली यावत् चिरस्थितिवाले देवों में वह महर्द्धिक और चिरस्थिति वाला देव होता है । वह फिर उस देवलोक से देवसम्बन्धी आयु भव और स्थिति के क्षय होने के बाद उस देवशरीर को त्याग कर महामातृक उम्र और भांगकुलो में से एक कुल में पुत्ररूप से उप्तन्न होता है || ० २० || ફુલ હાય તે આવા સુખ અમને પણ મળે હું આયુષ્માન શ્રમણેા ! આ પ્રકારે નિ ન્ય નિદાનકમ કરીને તે પાપસ્થ નની આલેાચના તથા પ્રાતક્રમણ કર્યાં વગર કાલ અવસરે કાલ કાને ત્રૈવેયક અદ્વિ કઇ એક દેવલેાકમા દેવપણુ મા ઉત્પન્ન થાય છે ત્યા મહાઋદ્ધિ મહાક્રીપ્તિશાલી ઉપરાંત ચિર સ્થિતિવાળા દેવાના ત ન દ્વિક અને ચિરસ્થિતિવાળા દેવ થાય છે તે પાછે તે દેવàાકથી દેવસ બધી આયુ ભવ અને સ્થિતિને ક્ષય થઇ ગયા પછી તે દેવશરીરને ત્યાગ કરી મહામાતૃક ઉગ્ર તથા લેગકુલેમાથી ક્રાઇ એક કુલમાં પુત્રરૂપે ઉત્પન્ન થાય છે (સ્૦ ૨૦)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy