SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३७२ दशाश्रुतस्कन्धसूत्रे किङ्करकर्मकरपुरुषाः-दास्यः = परिचारिकाः, दासा: परिचारकाच, किङ्कराःशारीरिककार्यकारिणः, कर्मकराः भृत्याः, ते चामी पुरुषाश्च, महान्तश्चामी दासीदासकिङ्करकर्मकरपुरुपाश्च ते तथा, तेऽपि कीदृशाः? अत्राऽऽह-पदातिपरिक्षिप्ताःपद्भयां सञ्चरणशीलपुरुषैः परमसेवकैः परिक्षिप्ता: वेष्टिताः सन्तः, छत्रं, भृङ्गारम् =सुवर्णनिर्मितजलपात्रविशेषं गृहीत्वा आदाय निर्गच्छन्ति=निस्सरन्ति ।।०१७॥ मूलम्-तयाणंतरं च णं पुरओ महाआसा आसवरा उभओ तेसिं नागा नागवरा पिटुओ रहवरा संगेल्ली, से णं उद्धरियसेयछत्ते अब्भुग्गयभिंगारे पगहियतालियंटे पवीयंतसेयचामरबालवीयणए अभिक्खणं अभिक्खणं अइजाइ य निजाइ य । सप्पभायं सपुवावरं च णं पहाए कयबलिकम्मे जाव सव्वालंकारविभूसिए महइमहालयाए कूडागारसालाए महतिमहालयंसि सीहासणंसि जाव सव्वरत्तिएणं जोइणा झियायमाणेणं इत्थिगुल्मपरिबुडे महया हय-नह गीय वाइय तंती-तल तालतुडिय घण मुइंग-भद्दल पडुप्पवाइयरवेणं उरालाई माणुस्सगाई कामभोगाइं भुंजमाणे विहरइ ॥ सू० १८ ॥ छाया-तदनन्तरं च खलु (तस्य) पुरतो महाऽश्वा अश्ववरा उभयतस्तेषां नागा नागवराः पृष्ठतो रथा रथवराः संगेल्लिः (स्थसमुदायः) स खलु उतश्वेतच्छत्रः, अभ्युद्गतभृङ्गारः पगृहीततालवृन्तः प्रवीज्यमानश्वेतचामर-बालहाटबाटपूर्वक आते-जाते देखकर साधु निदानकर्म करता है । अय उनकी ऋद्धिसंपत्ति का वर्णन करते हैं-उन उग्रपुत्र भोगपुत्रों में से किसी एक के आने-जाने के समय में अनेक दास-दासी अर्थात् नौकर-चाकर दोनों तरफ चलते हैं, कोई आगे झारी लेकर चलते हैं और कोई उनके सिर पर छत्र धर रहे हैं, तथा अनेक पदाति आगे चल रहे हैं ।। सू० १७ ॥ આવતા જતા જોઈને સાધુ નિદાનકર્મ કરે છે હવે તેમની દ્ધિ સંપત્તિનું વર્ણન કરે છે–તે ઉગ્રપુત્ર ભેગપુત્રમાંથી કેઇ એકના આવવા જવાના સમયમાં અનેક દાસદાસી અર્થાત્ નોકર ચાકર બને તરફ ચાલે છે કેઈ આગળ ઝારી લઈને ચાલે છે અને કઈ તેમના શિર પર છત્ર ઝાલી રાખે છે. તથા અનેક પદાતિ આગળ ચાલતા હોય છે. (સ૧૭)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy