SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ दशाश्रुतस्कन्धमत्रे टीका-'पुणो पुणो'-इत्यादि । पुनः पुनः बार-बार प्रणिधिना=मनोयोगपूर्वकं फलेन-बिल्वादिकठोरफलेन वा दण्डेन-लगुडेन जनम्-उन्मत्तादिपुरुषं हत्वा घातयित्वा (महत्य) उपहसेत् यः स महामोहं प्रकुरुते ॥६॥ अथ सप्तममसत्यजन्य मोहनीयस्थानमाह-'शूढायारी' इत्यादि । मूलम्-गृहायारी निगूहिज्जा, मायं मायाए छायए । ___ असच्चवाई णिहाइ, महामोहं पकुव्वद ॥७॥ छाया-गूढाचारी निगृहेत मायां मायया छादयेत् । __ असत्यवादी निहुने, महामोहं प्रकुरुते ॥ ७ ॥ टीका-'गूढायारी'-इत्यादि । यो गूदाचारी-महाकपटी निगृहेत-गोपयेत् तदेव विशदयति-'माया'-मित्यादिना, मायया कपटेन मायां केतवं छादयेत आच्छादयेत , एवं सन् असत्यवादी-पिथ्यानिगदनशीलो निहते कपटेन सूत्राथें गोपयति स महामोई प्रकुरुते ॥ ७ ॥ अथऽष्टमं मोहनीयस्थानं निर्दिशति-धंसेइ' इत्यादि । मूलम्-धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा । अदुवा तुभकासित्ति, महामोहं पकुव्वइ ॥८॥ अब छठे मोहनीस्थान का वर्णन करते हैं-'पुणो पुणो' इत्यादि। बिल्वादि कठोरफलसे अथवा दण्डेसे किसी पागल या भोले आदिको इरादापूर्वक वारवार मारकर हंसता है, वह महामोह कर्मको बांधता है ॥ ६ ॥ अब सातवें असत्य से होने वाले मोहनीयस्थानको कहते हैं-'गूढायारी' इत्यादि जो अपने दोषों को छिपाता है, माया को मायासे आच्छादित करता है, झूठ बोलता है, और कपटसे सूत्रार्थका गोपन करता है वह महामोह प्राप्त करता है ॥ ७ ॥ व छ। भानीयस्थाननु पर्थन ४२ छ–'पुणो पुणो' त्या બિલાં આદિ કઠણ ફળથી અથવા ડડાથી કઈ ગાડા અથવા ભેળા આદિને ઈરાદાપૂર્વક વાર વાર મારીને હસે છે તે મહામહ કર્મને બાધે છે (૬) हुवे सातभा असत्यथी थवावा माडनीयस्थानमा छ-'गृढायारी' त्या જે પિતાના દેને છુપાવે છે, માયાને માયાથી ઢાકે છે જૂહુ બેલે છે તથા કપટથી સૂત્રાર્થનું ગેપન કરે છે તે મહામહ પ્રાપ્ત કરે છે (૭)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy