SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ७ भिक्षुपतिमाधारीगोचरचर्या २५७ दिनस्य द्वितीये भागे चरेत् तदा आदौ न चरेत् एवं चरमे अन्तिमे भागे चरेत् २। यदि चरमे अन्तिमे भागे चरेत् । तदा आदौ न चरेत् एवं मध्ये द्वितीये भागे च न चरेत्-न भिक्षार्थं गच्छेत् ३ ॥ अयमर्थः पर्यवसितः-प्रतिमाधारिणोऽनगारस्य दिनस्य त्रिधाविभक्तस्य प्रथमद्वितीयतृतीयभागेष्वन्यतमस्मिन्नेकदैव भिक्षाचरणीया न त्वनेकवामिति भावः ॥ सू० ५ ॥ उक्तविषयमेव पुनर्वर्णयति-'मासियं णं' इत्यादि । मूलम्-मासियं णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स छब्बिहा गोयरचरिया पण्णत्ता । तं जहा-पेडा१, अद्धपेडार, गोमुत्तिया३, पयंगवीहिया४, संबुक्कावट्टा५, गंतुंपञ्चागया६॥सू०६॥ छाया-मासिकी खलु भिक्षुमतिमा प्रतिपन्नस्याऽनगारस्य पड्विधा गोचरचर्या प्रज्ञप्ता । सा यथा-पेटा१, अर्द्धपेटा२, गोमूत्रिका, पतङ्गवीथिका४, शम्बूकावर्ता५, गत्वाप्रत्यागता६ ॥ मू० ६ ॥ टीका-'मासिय-इत्यादि । मासिकी खलु भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य पविधा पट्कारा गोचरचर्या प्रज्ञप्ता सा यथा-१ पेटा-मञ्जूषा १। यदि दिवस के मध्यभाग में भिक्षा के लिए जाना हो तो प्रथमभाग में और अंतिमभाग में नही जावे २ । यदि अंतिमभाग में भिक्षा के लिये जाना हो तो प्रथमभाग में और मध्य भाग में न जाये ३ । तात्पर्य यह है किः-प्रतिमाधारी अनगार को चाहिये कि वह दिनका तीन विभाग कर के प्रथम द्वितीय और तृतीय भागों में से किसी एक भाग में ही भिक्षा ग्रहण करे, अनेकवार नही ॥ सू० ५ ॥ फिर उक्त विषय का ही वर्णन करते हैं-'मासियं ण' इत्यादि । मासिकीभिक्षुप्रतिमाप्रतिपन्न अनगार को छः प्रकार की गोજોઈએ (૨) જે દિવસના મધ્ય ભાગમાં ભિક્ષા માટે જવાનું હોય તો પ્રથમ ભાગમાં અને અતિમ ભાગમાં ન જાય (૨) જે અતિમ ભાગમાં જવાનું હોય તે પ્રથમ ભાગમાં અને મધ્ય ભાગમાં ન જાય, તાત્પર્ય એ છે કે – પ્રતિમાધારી અનગારે એમ કરવું જોઈએ કે દિવના ત્રણ વિભાગ કરીને પ્રથમ, બીજો અને વ્યાજે એવા ભાગના સેથી કંઈપણ એક ભાગમાં જ ભિક્ષા ગ્રહણ કરવી અનેકવાર નહિ (સૂ ૫) ' qjी ४- विषयनु, वर्णन ४२ छ 'मासियं' णं' त्या કે માસિકાભિક્ષુપ્રતિમાપ્રતિપન્ન અનગારની છ પ્રકારની ગેચરવિધ કહી છે જેમકે,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy