SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २२६ दशाश्रुतस्कन्धमत्रे पोषधोपवासः सम्यक् प्रस्थापिता भवन्ति । स च सामायिकं देशावकाशिकं सम्यगनुपालयिता भवति । स च चतुर्दश्यष्टम्युद्दिष्टपौर्णमासीपु प्रतिपूर्ण पोपधं सम्यगनुपालयिता भवति । एतेषां व्याख्यातपूर्वाणां सङ्ग्रहः । सः उपासकः एकरात्रिकीमुपासकप्रतिमामनुपालयिता भवति । स च अस्नानका स्नानसामान्यरहितः, विकटभोजी-राव्यतिरिक्तसमये दिवसे चतुर्विधाहारभोजी, मुकुलीकृतः एककक्षवस्त्रधारी दिवा वा रात्रौ वा ब्रह्मचारी-मैथुननिवृत्तः । तस्य-उपा सकस्य सचित्ताहारः अपरिज्ञातः अपरित्यक्तो भवति, औपधादिसेवनप्रसङ्गेऽन्य स्मिन् वा कारणे सचित्ताहारस्य न परित्यागः, अन्यत्र रार्वथा सचित्तस्य परित्याग इति ध्येयम् । स च उपासकः एतद्रूपेण एतादृशेन विहारेग विहरन् जघन्येन एकाहम् अहोरात्रं द्वयहं व्यहं वा यावद्-अभिव्याप्य उत्कर्षण पण्मासान् विहरेत् । इति पष्ठयुपासकप्रतिमा ६ ॥ मू० २३ ॥ जाता है । जैसे कि:-जो छठी प्रतिमा ग्रहण करता है उसकी सर्वधर्मविषयक रुचि होती हैं । " यावत् " शब्द से उसकी आत्मा में अनेक शील, व्रत, गुण, विरमण, प्रत्याख्यान, पोषधोपवास सम्यक ग्रहण किये हुए होते हैं । वह सामायिक व्रत का और देशावकाशिक व्रत का सम्यक् अनुपालन करता है । चतुर्दशी आदि तिथियों में प्रतिपूर्ण पोषध का सम्यक् अनुपालन करता है । तथा एकरात्रिकी उपासकप्रतिमा का पालन करता है स्नान नहीं करता है। रात्रि भोजन नहीं करता है । धोती की एक लांग खुली रखता है । दिन और रात्रि में ब्रह्मचर्यत्रत पालन करता है। इसके औषध आदि सेवन के अथवा दूसरे कारणवश सचित्ताहार का त्याग नहीं होता है, अर्थात् विना कारण सचित्त आहार का त्याग होता है । वह उपासक इस प्रकार के नियम से जघन्य एक दिन दो दिन तीन दिन જે છઠ્ઠી પ્રતિમાનું ગ્રહણ કરે છે તેની સર્વધર્મવિષયક રૂચિ હોય છે “યાવત્ ” શબ્દથી તેના આત્માથી અનેક શીલ, વ્રત, ગુણ, વિરમણ, પ્રત્યાખ્યાન, પિષધોપવાસ, સારી રીતે ગ્રહણ કરાએલા હોય છે તે સામાયિક વ્રતનું અને દેશાવકાશિક વ્રતનુ સમ્યક અનુપાલન કરે છે ચતુર્દશી આદિ તિથિઓમાં પ્રતિપૂર્ણ પિષધનુ સમ્પર્ક અનુપાલન કરે છે તથા એકરાત્રિી ઉપાયકપ્રતિમાનું પાલન કરે છે સ્નાન કરતા નથી રાત્રિભોજન કરતા નથી દેતીઆની એક વ્યાંગ અહી ક બ્રહ્મચર્યવ્રતનું પાલન કરે છે તે ઔષધ આદિ સેવનના તથા બીજા કારણવશ સચૂિરાહારનો ત્યાગ કરતા નથી અર્થાત્ વિના કારણે સચિત્ત આહારને ત્યાગ થાય છે તે ઉપાસક આ પ્રકારના નિયમથી જઘન્ય એક દિવસ બે દિવસ ત્રણ દિવસ અને ઉત્કૃષ્ટ स
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy