SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ६ आस्तिकवादिवर्णनम् २१५ वदितुं शीलमस्य स तथा, एवं प्रज्ञः, एवं पूर्वोक्तप्रकारा प्रज्ञाननिर्मला बुद्धिर्यस्य स तथा, एवं दृष्टि-च्छन्द-राग-मति-निविष्टश्चापि एवम्-उक्तलक्षणा दृष्टिः= समुद्भुतपदार्थगतसम्यग्दर्शन यस्येति, एवं छन्दा=अभिप्रायश्च रागा-स्नेहश्च मतिः बुद्धिश्चेत्येषामितरेतरयोगः, दृष्टिच्छन्दरागमतयस्तासु निविष्टः प्रवृत्तो भवति तथापि स यदि महेच्छः-महती राज्यविभवपरिवारादिका सर्वातिशायिनी इच्छा अन्तःकरणप्रवृत्तिर्यस्य तथा महारम्भपरिग्रहादीच्छावान् जायते तदा यावत् नरके उत्पद्यते, ततो निस्सृत्य स गर्भाद् गर्भ-जन्मनो जन्म, मृत्योर्मृत्यु, दुःखाइःखं प्राप्नोति । नरकेऽपि स उत्तरगामिनैरयिकः-उत्तरां (दिशं) गन्तं शीलमस्येति उत्तरगामी, स चामौ नरयिकः = नारकः, शुक्लपाक्षिकः-शुक्लस्याऽऽस्तिकत्वेन शुद्धस्य पक्षो-वर्गस्तत्र भवस्तथा आस्तिकाभिप्रायवान् भवति । शुक्लपाक्षिक इति विशेषणेनेदं फलितम्-असौ अपार्द्धपुदगलपरावर्तनेनावश्यं मोक्षं प्रयाति । आगमिष्यति = भविष्यति काले जन्मान्तरे इत्यर्थः, सुलभबोधिकः-मुलभा बोधिः = जिनधर्ममाप्तिर्यस्य स तथा भवति । सः पूर्वोक्तप्रकारकः अयम् एषः क्रियावादी भवति ॥ मू० १७ ॥ इस प्रकार से निर्मल बुद्धि वाला । उक्तरूप दृष्टि वाला । यहाँ दृष्टि का अर्थ तत्वश्रद्धानरूप है। इसी प्रकार का अभिप्राय-प्रेम और बुद्धि वाला होता हुआ भी यह आस्तिकवादी यदि राज्य विभव परिवार आदि की महाइच्छा वाला और महाआरम्भ वाला हो जाता है तो वह महाआरम्भी महापरिग्रही हो कर यावत् नरक में जाता है । वहां से निकल कर जन्म से जन्म, मृत्यु से मृत्यु को, एक दुःख से निकल कर दूसरे दुःख को पाता है। वह नरक में भी उत्तरगामी नैरयिक तथा शुक्लपाक्षिक होता है । वह देश ऊन अर्धपुद्गलपरावर्तन से अवश्य मोक्ष को प्राप्त करता है और जन्मान्तर પ્રકારે નિર્મલ બુદ્ધિવાળા, ઉકતરૂપ દૃષ્ટિવાળા, અહી દષ્ટિને અર્થ તત્ત્વશ્રદ્ધાનરૂપ છે. એવા પ્રકારના અભિપ્રાય–પ્રેમ–અને બુદ્ધિવાળે થતાં પણ જે તે આસ્તિકવાદી રાજ્ય વિભવ પરિવાર આદિની મહાઈચ્છાવાળા અને મહાઆર ભવાળો થાય તો તે મહાઆ૨ભી મહાપરિગ્રહી થઈને નરક સુદ્ધામાં જાય છે ત્યાંથી નિકળીને એક જન્મથી બીજા જન્મમા, અને એક મૃત્યુથી બીજા મૃત્યુમા, એક દુખથી બીજા દુ:ખમાં જાય છે તે નરકમાં પણ ઉત્તરગામી નરયિક તથા શુકલપાક્ષિક થાય છે. તે દેશ-ઊન અર્ધપગલપરાવર્તનથી અવશ્ય મેક્ષને પ્રાપ્ત કરે છે અને જન્માક્તરમાં સુલભધિ થાય છે.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy