SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - दशाश्रुतस्कन्धसूत्रे जावजीवाए । जेयावण्णे तहप्पगारा सावज्जा अबोहिया कम्मा. कज्जन्ति परप्पाणपरियावणकडा कज्जति ततोवि य अप्पडिविरओ जावजीवाए ॥ सू० ७॥ ' छाया-असमीक्षितकारी, सर्वेभ्योऽश्व-हम्ति-गो-महिप-गवेलक-दासदासी-कर्मकर-पौरुषेभ्योऽपतिविरतो यावज्जीवम् । सर्वस्मात् क्रय-विक्रय-मापार्द्ध-माषरूपकसंव्यवहारादप्रतिवरितो यावज्जीवम् । सर्वेभ्यो हिरण्य-सुवर्णधनधान्य-मणि-मौक्तिक-शङ्ख-शिलाप्रपालेभ्योऽप्रतिविरतो यावज्जीवम् । सर्वाभ्यां कूटतुला-क्रूटमानाभ्यामपतिविरतो यावज्जीवम् । सर्वाभ्यामारम्भ-समारम्भाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यां पचन-पाचनाभ्यामपतिविरतो यावज्जीवम् । सर्वाभ्यां करण-कारणाभ्यामप्रतिविरतो यावज्जीवम् । सर्वाभ्यां कुट्टनपिट्टनाभ्यां, तर्जन-ताडना-यां, वध-बन्ध-परिक्लेशेभ्यश्चाप्रतिविरतो यादज्जीवम् । यानि चान्यानि तथाप्रकाराणि सावधानि अबोधिकानि कर्माणि क्रियन्ते, परप्राणपरितापनकराणि च क्रियन्ते, ततोऽप्यप्रतिविरतो यावज्जीवम् ॥५० ७॥ टीका-'असमिक्खियकारी' -इत्यादि । असमीक्षितकारी-भाविनमनर्थ सावद्यकौशुभपरिणामाद्यात्मकमविचार्य कार्यकारी सर्वेभ्यः-अश्वत्यादि-अश्व-इस्तिगो--महिपाः--प्रसिद्धाः, गवेलका मेषः, दासा किङ्करः परिचारक इति यावत् , दासी-किङ्करी (सेविका) कर्मकरः कार्यकारकः, पोरुषम् पदातिसमूहः, एतेभ्यो यावज्जीवमपतिविरतः अनिवृत्तो भवति । सर्वस्मात् क्रयविक्रयेत्यादि-- पुनः उक्त विषय की विवेचना करते हैं-'असमिक्खियकारी' इत्यादि । वह नास्तिकवादी असमीक्षितकारी-'मैं सावध कर्म करता हूँ उस से अशुभ परिणाम होता है और अशुभ परिणाम से बंधे हुवे कमों का भविष्य में कैसा कडवा फल भोगना पडेगा' इस बात को नहीं विचार कर कार्य करने वाला यह घोडा, हाथी, गाय, महिष, मेष, आदि, और दास दासी पदातिका समुदाय, इन सब से निवृत्त नहीं • श त विषयनी वियना ४२ है-'असमिक्खियकारी' त्याह नास्ति:पाटी, 'असमीक्षितकारी साप ४ ४३ छु तेनाथी शुभ પરિણામ થાય છે અને અશુભ પરિણામથી બધાએલાં કર્મોનું ભવિષ્યમાં કેવું કડવું ફળ ભેગવવું પડશે” એ વાતને વિચાર ન કરતાં કાર્ય કરવાવાળે તે, ઘેડા, હાથી, ગાય, સ, બકરા આદિ તથા દાસ દાસી પદાતિના સમુદાય એ બધાથી નિવૃત્ત થતા નથી.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy