SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १७६ श्री दशाश्रुतस्कन्धसूत्रे इह नास्तिकवादे निजमतिं स्थिरीकृस्य ते पूर्वप्रतिपादितस्वसिद्धान्ते मग्नास्तिष्ठन्ति, त एव पूर्णकदाग्रहिणो निगद्यन्ते । ।। मू० २ ॥ मिथ्यादृष्टिः कथमानवपञ्चके प्रवर्तते ? इति वर्णयति-'से भवइ' इत्यादि। मूलम्-से भवइ महिच्छे, महारंभे महापरिग्गहे, अहम्मिए, अहम्माणुए, अहम्मसेवी, अहम्मिटे, अहम्मक्खाई, अहम्मरागी, अहम्मपलोई,अहम्मजीवी, अहम्मपलज्जणे, अहम्मसीलसमुदायारे अहम्मेणं चेव वित्तिं कप्पेमाणे विहरइ ॥ सू० ३ ॥ छाया-स भवति महेच्छ', महारम्भः, महापरिग्रहः, अधार्मिकः, अधउनुगः, अधर्मसेवी, अधर्मिष्ठः अधर्माख्यायी, अधर्मरागी,अधर्मप्रलोकी, अधर्मजीवी, अधर्मप्ररज्जनः, अधर्मशीलसमुदाचारोऽधर्मंग चैत्र वृत्तिं कल्पयन् विहरति ॥ मू०३ ।। टीका-'से भवइ'-इत्यादि । सः-पूर्वोक्तलक्षणो नास्तिका, महेच्छ:महती-राज्यविभवपरिवारादिका सर्गनिशायिनी इच्छा अन्तःकरणप्रवृत्तिर्यस्य स महेच्छ: विशाललालसः । महारम्भः-महान इच्छापरिमाणेनाऽकृतमर्यादया वृहत् आरम्भः पञ्चेन्द्रियापमदनलक्षणो यस्य स महारम्भः । महापरिग्रहः परिमाणातिरेकेण धनधान्यद्विपदचतुप्पदवास्तुक्षेत्रादिपरिग्रहवान्, निवृत्तिभावरहित इ. ___ इस नास्तिकवाद में अपनी बुद्धि को स्थिर रखकर पूर्वोक्त अपने सिद्धान्तमें मग्न रहते हैं। वे ही पूर्ण कदाग्रही कहे जाते है । सू०२॥ मिथ्यावष्टि पाच आस्रव में कैसे प्रवृत्ति करते हैं ? उसका वर्णन करते हैं-'से भवई' इत्यादि । पूर्व में जिसका वर्णन किया गया है ऐसा नास्तिक महेच्छ:राज्य विभव परिवार आदि की बड़ी इच्छा वाला होता है । महारम्भःइच्छापरिमाण की मर्यादारहित पञ्चेन्द्रिय आदि जीवों का उपमदन करने वाला महारस्भी। महापरिग्रहः-धन धान्य द्विपद चतुष्पद वास्तु આ નાસ્તિષ્પાદમાં પિતાની બુદ્ધિને સ્થિર રાખીને પૂર્વોકત પિતાના સિદ્ધાન્તમાં મગ્ન રહે છે તે એજ પૂર્ણ કદાગ્રહી કહેવાય છે (સૂ ૨) મિાદષ્ટ પાચ અસવમા કેવી રીતે પ્રવૃત્તિ કરે છે? તેનું વર્ણન કરે છે : 'से भवः' इत्यादि पूर्वमा रेनु पाणुन ४२चामा माथ्यु छ मेवा नास्ति महेच्छ:-शय विलव परिवार माहिनु घी ४२छा वा खय छ महारम्भः-४२७।५रिमाणुनी मर्याहारात . यथेन्द्रिय माहि वानi मई४२वावा महाली महापरिग्रह:- धन धान्य
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy