SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५७ ___ मोहनीयक्षये सकलकर्मक्षयो भवतीति सदृष्टान्तं प्रदर्शयति – 'जहा'. इत्यादि । मूलम्-जहा मत्थए सूएई, हंताए हम्मइ तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गए ॥११॥ छाया-यथा मस्त के मूच्यां, हतायां हन्यते तलः । __ एवं कर्माणि हन्यन्ते, मोहनीये क्षयं गते ॥ ११ ॥ टीका-'जहे'-त्यादि । यथा- येन प्रकारेण मस्तके-शिरसि मूच्यां हतायां सत्यां तल: तालतरुः हन्यते-विनश्यति । एवम् =अनेन प्रकारेण मोहनीये क्षयं गते सति कर्माणि अवशिष्टानि सर्वाणि ज्ञानावरणीय-दर्शनावरणीयाऽन्तरायरूपाणि हन्यन्ते विनश्यन्ति । अत्र कर्मणः कर्तृत्वेन विवक्षा 'भिद्यते काष्ठ' मित्यादिवत् ॥ ११ ॥ किञ्च-'सेणावइंमि' इत्यादि । मूलम्-सेणावइंमि मिहए, जहा सेणा पणस्सइ । एवं कम्माणि णस्संति, मोहणिज्जे खयं गए ॥१२॥ मोहमीय के क्षय होने पर सब कर्मों का क्षय होता है उसका दृष्टान्त के साथ विवरण करते हैं-'जहा' इत्यादि । - जिस प्रकार ताल वृक्ष के ऊपर सूई का घाव करने-चुभाने पर वह तालवृक्ष सम्पूर्ण नष्ट हो जाता है, उसी प्रकार मोहनीय क के नाश होने पर अवशिष्ट ज्ञानावरणीय-दर्शनावरणीय-अन्तरायस्वरूप तीन घातिकर्म भी नष्ट हो जाते हैं। यहा "कर्माणि हन्यन्ते" इस वाक्य में कर्म को ही कर्ता माना है जैसे “ तण्डुलाः पच्यन्ते" चावल स्वयं पकते हैं, इसी तरह यहा भी समझना चाहिये ॥सू०११।। મેહનીય ક્ષય થઈ જતા સકલ કર્મોને ક્ષય થાય છે તેનું દષ્ટાતની साथ विव२९५ ४२ छ- 'जहा' त्याहि જે પ્રકારે તાલવૃક્ષના ઉપર સેયનો ઘા કરવાથી–સાય ખેસવાથી તે તાલવૃક્ષ સંપૂર્ણ નષ્ટ થાય છે, તેવી રીતે મેહનીય કમને નાશ થવાથી જ અવશિષ્ટ જ્ઞાનાવરણીય-દર્શનાવરણય-અન્તરાયસ્વરૂપ ત્રણ ઘાતી કર્મ પણ નષ્ટ થઈ જાય છે माडी 'कर्माणि हन्यन्ते' 2 पायमा भने सत्ता मान्य छ रेभ 'तण्डुलाः पच्यन्ते' यासक्य पाछे, ती रीत सही ५ सभ यु (११)
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy