SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १५५ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् "अर्थ केवलदर्शनं वर्णयति-जया' इत्यादि । मूलम्-जया से दरिसणावरणं, संव्वं होइ खयं गयं । तओ लोगमलोगं च, जिणो पासई केवली ॥ ९॥ - छाया-यदा तस्य दर्शनावरणं, सर्व भवति क्षयं गतम् । ततो लोकमलोकं च, जिनः पश्यति केवली ॥ ९ ॥ टीका-'जया से' इत्यादि । यदा यस्मिन् काले तस्य-मुनेः सर्व 'समस्त दर्शनावरणं-दर्शनस्य सामान्यावबोधरूपस्याऽऽवरणम् आच्छादकं कर्म क्षयं गतं भवति ततः =आवरणक्षयानन्तरं जिना जिनस्वरूपः सन् केवलीकेवलज्ञानी लोकमलोकं च पश्यति साक्षात्करोति ॥ ९ ॥ पूर्व ज्ञानावरणीयक्षयेण केवलोत्पत्तिः प्रदर्शिता, सा च मोहनीयक्षयेव भवतीति साम्प्रतं तदुपायमाह-'पडिमाए' इत्यादि । मूलम्-पडिमाए विशुद्धाए, मोहणिज्जे खयं गए । ___ असेसं लोगमलोगं च, पासेइ सुसमाहिए ॥१०॥ छाया-प्रतिमया विशुद्धया, मोहनीये क्षयं गते । . अशेषं लोकमलोकं च, पश्यति सुसमाहितः ॥ १० ॥ 'टीका-पंडिमाए'-इत्यादि । प्रतिमा द्वादशभिक्षुपतिमया नानाविधाभिग्रहलक्षणयां, यावज्जीव सदोरकमुखवस्त्रिकारजोहरणधारणस्वरूपया, ऐहलौकिक (९) अब केवलदर्शन का वर्णन करते हैं-'जया' इत्यादि । जिस काल में उस मुनिका समस्त-सामान्यावबोधरूप दर्शन का आवरण करने वाला कर्म क्षय हो जाता है, तब वह जिनस्वरूप केवलज्ञानी होकर लोकालोक का साक्षात्कार करता है ॥ सू० ९॥ प्रथम 'ज्ञानावरणीय के क्षय से केवलज्ञान की उत्सत्ति होती है' ऐसा कहा । अव-केवलज्ञान की उप्तत्ति मोहनीय के क्षय से ही (e) वे पहननु वर्णन ४२ छ-'जया' त्याहि. જે કાલે તે મુનિના સમસ્ત-સામાજાવધરૂપ દર્શનને આવરણ કરવાવાળા કર્મ ક્ષય થઈ જાય છે તે સમયે જિન સ્વરૂપ કેવલજ્ઞાની થઈ ને લોકાલેકને સાક્ષા४२ ४२ छे. (e) પ્રથમ જ્ઞાનાવરણીયના ક્ષયથી કેવલજ્ઞાનની ઉત્પત્તિ થાય છે એમ કહ્યું હવેકિંવલજ્ઞાનની ઉત્પત્તિ મેહનીયના ક્ષયથીજ થાય છે, આ માટે મેહનીય કર્મના ક્ષયને.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy