SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ५ चित्तसमाधिस्थानवर्णनम् १५३ गलपरिणामान् पश्यति-यथा पुलानां परिणामस्तथा सर्व सर्वात्मना सर्वासु च दिक्षु यथावस्थितं विलोकयतीति भावः ॥ ६॥ .. अथ मनःपर्यवज्ञानं वर्णयति-'सुसमाहिय०' इत्यादि । मूलम्-सुसमाहियलेस्सस्स, अवितकस्स भिक्खुणो । सव्वओ विप्पमुकल्स, आया जाणइ पज्जवे ॥७॥ छाया-मुसमाहितलेश्यस्य, अवितर्कस्य भिक्षोः । सर्वतो विप्रमुक्तस्य, आत्मा जानाति पर्यवान् ॥ ७ ॥ टीका-'सुसमाहिये'-त्यादि । सुसमाहितलेश्यस्य-मु-सुष्टु निरवद्यानुष्ठानात् शोभनाः समाहितः-गृहीताः लेश्याः अन्त:करणवत्तयस्तैजसीप्रभृतयो येन स सुसमाहितलेश्यस्तस्य पवित्रवृत्तेः, अवितकस्य अविद्यमानो वितर्कः = अश्रदानं शङ्काकाङ्क्षादिरूपं यस्य सोऽवितकस्तस्य = कुतर्कवर्जितस्य निश्चल श्रद्धावत इत्यर्थः मिक्षोः पुनः सर्वतः सर्वथा सर्वेभ्यो विषयेभ्यो वाह्याभ्यन्तर संयोगाद्वा विममुक्तस्य-द्रव्यभावसंयोगरहितस्य आत्मा पर्यवान् समयक्षेत्रस्थसझिमनोगतभावान् जानाति-मनापर्यवज्ञानसमाधिसभवतीति भावः ॥ ७ ॥ . है उसी प्रकार से समस्त पुद्गलपरिणाम को सर्वरीति से लब दिशाओं में जैसा है वैसा ही देखता है ॥६॥ (७) अब मनःपर्यवज्ञान कहते हैं-'सुसमाहिय' इत्यादि । सुसमाहितलेश्यावान् अर्थात् तेज, पद्म, शुक्ल, इन तीन प्रशस्त लेश्यायुक्त होनेसे जिसकी अंतःकरणवृत्ति शुद्ध होगई है, जिसको कुतर्क नहीं है, जिसकी श्रद्धा निश्चल है, ऐसे मुनि की-जो कि सर्वथा सर्व प्रकार से बाह्य और आभ्यन्तर विषयों के संयोग से विमुक्त है, अर्थात् द्रव्य भाव संयोग से रहित है, वह आत्मा पर्यवों को जानता है, સ્થાનને અર્થાત્ જેવું જ પરિણામ થાય છે તે પ્રકારે સમસ્ત પુદ્ગલપરિણામને સર્વ રીતે સવ દિશાઓમા જેવા છે તેવાજ જુએ છે (૬) (७) ७३ भन.प'वज्ञान ४ छ – 'सुसमाहिय०' त्या सुसमाडितोશ્યાવાનું અર્થાત્ તેજ, પા, શુકલ, એ ત્રણ પ્રશસ્ત લેસ્યાયુકત હોવાથી જેની અતકરણવૃતિ શુદ્ધ થઈ ગઈ છે જેને કુતર્ક નથી જેની શ્રદ્ધા નિશ્ચલ છે એવા મુનિ– કે જે સર્વથા સર્વ પ્રકારે બાહા અને આભ્યન્તર વિષયેના સગથી વિમુક્ત છે,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy