SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३७ - मुनिहषिणो टीका अ. ५ चित्तसमाधिस्थानवर्णनम् "सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वस्नु । ___ अष्टम्यां पञ्चदश्यां च, नियतः पोवधं वसेत्" ॥१॥ . अत्र 'च'-शब्दोऽनुक्तपर्वसजग्राहकस्तेन द्वितीया - पश्चमी-चतुर्दशीनां ग्रहणम्, समाधिप्राप्तानां - समाधिः = संख्यङ्मोक्षमार्गावस्थानं, तं प्राप्तानाम्, १९ ध्यायत-धर्मध्यानादिकं समाचरताम् । इमानि = अनन्तरं वक्ष्यमाणानि दशन्दश संख्यकानि चित्तसमाधिस्थानानि असमुत्पश्नपूर्वाणि कदाऽप्यतीतकाले न समुत्पन्नानि समुत्पद्यन्ते प्रादुर्भवन्ति । तद्यथा-तत्=तानि दशममाधिस्थानानि यथा येन प्रकारेण भगवता कथितानि तथा कथ्यन्ते-मू० ३ ॥ अष्टमी,चतुर्दशी, पौर्णसाली अमावास्या आदि पर्ष तिथियों में किये जाने वाले उपवास आदि व्रत धर्म पुष्टि करने वाले होने से पोषध कहे जाते है। कहा है कि “ सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वम् ।। अष्टम्यां पञ्चदश्यां च, नियतः पोपधं वसेत् " एले तो सब पर्यों में तप करना प्रशस्त है किन्तु अष्टमी और पूर्णिमा को तो नियम ले पौषध करना चाहिये । यहाँ 'च' शब्द से अनुक्त पर्यों का संग्रह होता है अतः मितीया पञ्चमी चतुर्दशी और अमावस्या को भी पौषध-स्वाध्याय ध्यान आदि द्वारा समाधि प्राप्त करना चाहिये। (१९) ध्यायताम्-धर्मध्यान आदि करने बाले । ऐले श्रमण निर्ग्रन्थ आदि को दश चित्तलमाधिस्थान प्रात होते हैं ॥५०३॥ આવવાવાળી અષ્ટમી ચતુર્દશી, પર્ણમાસી, અને આમાવાસ્યા આદિ પર્વ તિથિઓમાં કરવામાં આવતા ઉપવાસ આદિ વ્રત ધર્મની પુષ્ટિ કરવાવાળા હેવાથી પિષધ કહેવાય છે उाछ. सर्वेष्वपि तपोयोगः प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्यां च, नियतः पोप, वसेत् ॥ १ ॥ એમ તે (સામાન્ય રીતે તે) બધાં પર્વોમા તપ કરવુ પ્રશસ્ત છે, છતા પણ અષ્ટમી તથા પૂર્ણિમાએ તો નિયમથી પિષધ કરવું જોઈએ અહીં ‘’ શબ્દથી અનુકત પને સખહ થાય છે એટલે બીજ પાચમ ચૌદશ અને અમાવાસ્યા દિવસે પણ पौषध-स्वाध्याय ध्यान मा द्वारा समाधि प्रात ४२वी नो (१८) ध्यायताम् ધર્મધ્યાન આદિ કરવાવાળા એવા શ્રમણ નિગ્રન્થ આદિને દશ ચિત્તસમાધિસ્થાન પ્રાપ્ત થાય છે (જૂ ૩).
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy