SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १३४ दशाश्रुतस्कन्धमत्रे गलक्षणा प्रथमा, २ शास्त्रानुगामिनी परलोकसाधिनी धर्मध्यानानुवन्धिनी मध्यस्थतापरिणामरूपा द्वितीया, ३ कुशलाऽकुशलमनोवृत्तिनिरोधेन चिराभ्यस्तयोगसम्पादिताऽवस्थाविशेषजन्याऽऽत्मस्वरूपरमणता तृतीया । तदुक्तं “विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता" ॥१॥ उति, १० वाग्गुप्तानां निरूढवाक्प्रमराणां वचनगुप्तिमतामित्यर्थः, ११ कायगुप्तानां-शरीरस्य गमनाऽऽगमन-प्रचलन-स्पन्दनादिक्रियाणां गोपनं कायगुप्तिस्तद्वताम्, सा च गुप्तिढिंधा, यथा-१ चेष्टानिवृत्तिरूपा, २ यथाऽऽगमं चेष्टामनोगुप्ति । (२) शास्त्र का अनुसरण करने वाली और परलोक का साधन करने वाली मध्यस्थता के परिणामस्वरूप दूसरी मनोगुप्ति । (३) कुशल और अकुशल मन के निरोध से चिरकाल मनोयोग के अभ्यास से प्राप्त की हुई अवस्थाविशेष से उत्पन्न होने वाले आत्मस्वरूप में रमणरूप तिसरी मनेागुप्ति । कहा है: “ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । ___ आत्मारामं मनस्तज्जैमनोगुप्तिरुदाहृता" ॥ १ ॥ इति, "कल्पना से सदा मुक्त समताशाली सर्वदा । आत्मा में ही मन रहे मनगुप्ति है तदा" ॥ १ ॥ (१०) वागूगुप्तानाम्-वचनगुप्ति वाले । (११) कायगुप्तानाम्कायोत्सर्ग आदि से शारीरिक क्रियाओं के गोपन करने वाले, इस गुप्ति के दो भेद हैं—(१) चेष्टानिवृत्तिरूप और (२) आरम के अनु(૨) શાસ્ત્રના અનુસરણ કરવાવાળી અને પાકનું સાધન કરવાવાળી મધ્યસ્થતાના પરિણામસ્વરૂપ બીજી મને ગુપ્તિ (૩) કુશલ અને અકુશલ મનના નિરોધથી ચિરકાલ મનગના અભ્યાસથી પ્રાપ્ત કરેલી અવસ્થાવિશેષથી ઉત્પન્નથવાવાળા આત્મસ્વરૂપમાં રમણરૂપ ત્રીજી અને ગુપ્તિ કહ્યું છે કે – " विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै,-मनोगुप्तिरुदाहृता ॥ १ ॥"ति ‘કલ્પનાથી સદામુક્ત સમતાશાલી સર્વદા ! આત્મામાંહે મન રહે મને ગુપ્તિ છે તદા ! (१०) वाग्रगुप्तानाम्-क्यनगुप्तपणा (११) कायगुप्तानाम्-याना-पसर्ग આદિથી શારિરિક ક્રિયાઓનું ગેપન કરવાવાળા આ ગુપ્તિના બે ભેદ છે –(૧) ચેષ્ટાનિવૃત્તિરૂપ અને (૨) આગમ પ્રમાણે નિયમિત ચેષ્ટામાં પ્રવૃત્તિ કરવારૂપ. તેમાં પહેલી
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy