SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मुनिहषिणी टीका अ. ४ गणिसम्पत्सु विनयप्रतिपत्तिवर्णनम् १२१ भवति, ४ साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही, मध्यस्थभावभूतः सम्यग्व्यवहरमाणस्तस्याधिकरणस्य क्षमापनव्युपशमनतया सदा समितमभ्युत्थाता भवति, कथं नु सामिकाः अल्पशब्दाः, अल्पझन्झाः, अल्पकलहाः, अल्पकषायाः, अल्पतुमंतुमाः, संयमबहुलाः, संवरवहुलाः समाधिवहुलाः, अप्रमत्ताः, संयमेन तपसाऽऽत्मानं भावयन्तः, एवं च खलु विहरेयुः। सेयं भारपत्यवरोहणता ॥ मू० १८ ॥ एषा खलु सा स्थविरैर्भगवद्भिरष्टविधा गणिसम्पत् प्रज्ञप्तेति ब्रवीमि ॥ ॥ इति चतुर्थी दशा समाप्ता ॥ ४ ॥ टीका-' से किं तं' इत्यादि । अथ सा भारप्रत्यवरोहणता का = किंस्वरूपा ? किंभेदाच ? तत्राऽऽह-१ भारप्रत्यवरोहणता चतुर्विधा मज्ञप्ता, तद्यथा १ असंगृहीतं परिजनं सङ्ग्रहिता-असंगृहीतं केनाऽपि क्रोधादिकारणेन गच्छान्निस्सृतं परिजनं-शिष्यादिकं सङ्ग्रहिता-द्रव्यक्षेत्रकालभावमवलोक्य मृदुवचनादिना स्वगणे स्थापयिता भवति-जायते । २ शैक्षंन्नवदीक्षितमव्युत्पन्नं अब भारप्रत्यवरोहणता का वर्णन करते हैं-"से कि तं भार" इत्यादि । भारप्रत्यवरोहणता कितने प्रकार की है ? भारप्रत्यवरोहणता चार प्रकार की है। जैसे-(१) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारगोचरं संग्राहयिता भवति (३) साधर्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षग्राही. अभ्युस्थाता भवति । १ असंगृहीतं परिजनं संग्रहिता भवति-कोइ भी क्रोध आदि कारण वश अपने गच्छ में से निकले हुवे शिष्य आदि को, द्रव्य क्षेत्र काल और भाव को देखकर मृदुवचन आदि से अपने गणमें पुनः रखना। ७वे ॥२प्रत्यवशेषतार्नु न ४२ छ- 'से किं तं भार०' त्या. ભારપ્રત્યવાહણતા કેટલા પ્રકારની છે? ભારપ્રત્યવરેહણતા ચાર પ્રકારની છે જેમકે (९) असंगृहीतं परिजनं संग्रहिता भवति (२) शैक्षमाचारमोचरं संग्रहयिता भवति (३) साधर्मिकस्य ग्लायतो यथास्थाम वैयावृत्येऽभ्युत्थाता भवति (४) साधर्मिकाणामधिकरणे उत्पन्ने तत्रानिश्रितोपश्रितोऽपक्षपाही०अभ्युत्थाता भवति (१) असंगृहीतं परिजनं संग्रहिता भवति ५ मा २qयात् पाताना ગચ્છમાંથી નિકળેલા શિષ્ય આદિને દ્રવ્ય, ક્ષેત્ર, કાલ, તથા ભાવ જોઈને કેમળવચન આદિયી પિતાના ગલ્સમાં ફરીને રાખો.
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy