SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मुनिहर्षिणी टीका अ. ४ गणिसंपत्म विनयप्रतिपत्तिवर्णनम् १११ प्ररूपितः, तद्यथा-१ क्रुद्वस्य-विनीतस्यापि शिष्यस्य किश्चिनिमित्तमासाघोदीर्णक्रोधस्य क्रोधं-कोप विनयिता-मृदुवचनादिभिः, - क्रोधपरित्यागरूपाचारशिक्षणेन वा निवारयिता भवति । २. दुष्टस्य-विषयकषायपिरणामदूषितस्य, जात्यादिमदमत्तस्य वा दोषं दुष्परिणामरूपं दुर्गुणं निग्रहीता-तज्जनितनरकनिगोदादिदुर्गतिविपाकप्रदर्शनेनावरोधा भवति । ३ काइक्षितस्य-परपाषण्डाडम्बरादिदर्शनेन, परस्य वस्त्रपात्राशनाध्ययनविहारादिदर्शनेन वा सञ्जाताभिलापस्य दोषनिर्घातन विनय है । उसके कितने भेद हैं ? चारं भेद हैं। जैसे(१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोषं निग्रहीता भवति । (३) काक्षितस्य काङ्क्षा छेत्ता भवति,(४) आत्मप्रणिहितश्चापि भवति । १ क्रुद्धस्य क्रोधं विनेता भवति-शिष्य विनयशील होने पर भी किसी निमित्त से क्रोधी हो जाने पर भी उसके क्रोध की मृदुवचन आदि से शांति करना अर्थात् क्रोध का परित्याग जिससे हो ऐसा आचार सिखाने वाला होना । २ दुष्टस्य दोषं निग्रहीता भवति-दुष्ट का अर्थ होता है विषयकषाय-परिणाम से दूषित अथवा जाति आदि मद से उन्मत्त, उसके दुर्गुणों का निग्रह-दूर करने वाला होना, अर्थात् दुष्परिणामरूप दोष से होने वाले नरक निगोद आदि दुर्गति के विपाक दिखाकर दोष को रोकने वाला होना । ३ काइक्षितस्य काङ्क्षा छेत्ता भवति - परपाखण्ड के आडम्बर छ तेना मा छ ? या२ मे छ - भ. (१) क्रुद्धस्य क्रोधं विनेता भवति (२) दुष्टस्य दोपं निग्रहीता भवति (३) काङक्षितस्य काङ्क्षां छेत्ता भवति (४) आत्मप्रणिहितश्चापि भवति. , क्रुद्धस्य क्रोधं विनेता भवति शिष्य. विनयशील पा छता पy aj નિમિત્તથી કંધ થઈ જવા વખતે પણ તેના ક્રોધની મૃદુ વચન આદિથી શાંતિ કરવી, અર્થાત્ ક્રોધને પરિત્યાગ જેનાથી થાય એ આચાર શિખવવાવાળા થવુ (२) दुष्टस्य दोषं निग्रहीता भवति टुटनअर्थ थाय छे विषय-उपाय પરિણામથી દૂષિત, અથવા જાતિ આદિના મદથી ઉન્મત્ત, તેના દુર્ગાને નિગ્રહ-દૂર કરવાવાળા થવું અર્થત દુષ્પરિણામરૂપ દેષથી થવાવાળી નરક નિગોદ આદિ દુર્ગતિના વિપાક બતાવી દોષને શેકવાવાળા થવું. (३) कांक्षितस्य कांक्षां छेत्ता भवति परायाना पाउने माम२ इन,
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy