SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ . मुनिहर्षिणी टीका अ. ४ गणिसम्पत्सु चतुर्विधविनयवर्णनम् पर्यायज्येष्ठं मुनि वन्दनव्यवहारादिना सम्मानयिता भवति-जायते ४ । सा= उक्ता इयं सङ्ग्रहपरिज्ञा नाम सत्पत् ॥ सू० ८ ॥ सम्प्रति गणिकर्तव्यमाह--'आयरिओ' इत्यादि । मूलम्-आयरिओ अंतेवासी इमाए चउब्विहाए विणयपडिवत्तीए विणइता भवइ निरणत्तं गच्छइ, तं जहा-१ आयारविणएणं, २ सुयविणएणं ३ विक्खेवणाविणएणं, ४ दोसनिग्घायणविणएणं ॥ सू० ९॥ छाया-आचार्योऽन्तेवासिनोऽनया चतुर्विधया विनयप्रतिपच्या विनियिता भवति-निर्ऋणत्वं गच्छति । तद्यथा-१ आचारविनयेन, २ श्रुतविनयेन, ३ विक्षेपणाविनयेन, ४ दोषनिर्घातनविनयेन ॥ मू० ९ ॥ टीका-'आयरिओ'-इत्यादि । 'आङ्' इत्यभिव्याप्त्या मर्यादया वा पञ्चविधमाचारं स्वयमाचरति परानाचारयति वा इत्याचार्यः गणी, अनया अनुवक्ष्यमाणया चतुर्विधया चतुःप्रकारया दिनयमतिपत्या, विनयति = नाशयति सकलक्लेशकारमष्टप्रकारं कमें यः स विनय:-आचरादिश्चतुर्विधस्तस्य प्रतिपत्त्या परिज्ञासम्पदा है ॥ ४ यथा गुरुसंपूजयिता भवति-पर्यायज्येष्ठ मुनियों का वन्दन व्यवहारादि से सम्मानयिता' सम्मान करने वाला होना । यह यथागुरुसम्मानरूप चौथी संग्रहपरिज्ञासम्पदा है.४। यह संग्रहपरिज्ञा नामकी सम्पदा हुई ॥ सू० ८॥ अब गणी का कर्तव्य कहते हैं-'आयरिओ, इत्यादि । जो पाच प्रकार का आचार स्वयं पालते हैं और दूसरों से पलवाते हैं वे आचार्य कहलाते हैं। वे चार प्रकार की विनयप्रतिपत्ति द्वारा शिष्य को विनयशाली बनाकर ऋणमुक्त होते हैं । आठ प्रकारके कर्मक्लेशौका निवारण करने वाला विनय है। उसका अन्तेसयपरिक्षा स५६ छे. (४) यथा गुरुसंपूजयिता भवति-पर्यायन्येष्ठ भुनियाना વન્દન-વ્યવહાર આદિથી સમ્માનયિતા-સન્માન કરવાવાળા થવું આ યથાગુરુસમાનરૂપ ચેથી સ ગ્રહ પરિજ્ઞાસપદા છે આ સ ઝડપરિજ્ઞા નામની સંપદા થઈ (સૂ) ૮) वे एनु त ०य ४९ छ-'आयरिओ' त्या જે પાંચ પ્રકારના આચાર પિતે પાળે છે તથા બીજા પાસે પળાવે છે તે આચાર્ય કહેવાય છે તે ચાર પ્રકારની વિનયપ્રતિપત્તિ દ્વારા શિષ્યને વિનયશીલ બનાવીને ત્રાણમુકત થાય છે. આઠ પ્રકારના કર્મોકલેશેનાં નિવારણ કરવાવાળે વિનય છે
SR No.009359
Book TitleDashashrut Skandh Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages497
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy