________________
७२
चन्द्रप्रनप्तिसूत्रे 'जोयणाई' योजनानि साईद्विसंख्यकयोजनप्रमाणं क्षेत्रम् ‘एगमेगेणं' एकैकेन 'राइदिएणं' रात्रिन्दिवेन अहोरात्रेण 'विकंपइत्ता' २ विकम्प्य २ 'रिए चार चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके द्वितीया एवं पूर्वोक्तप्रकारेण माहुः कथयन्ति । इति द्वितीया प्रतिपत्तिः २ 'एगे पुण एवमासु' एके पुनरेवमाहुः 'ता' तावत् 'तिभागृणाई' त्रिभागोनानि तृतीयो भाग ऊनो येषु तानि त्रिभागोनानि 'तिणि जोयणाई त्रीणि योजनानि 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपइत्ता' २, विकम्प्य २ 'सरिए चारं चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके तृतीया एवं पूर्वोक्तरीत्या आहुः कथयन्ति । इति तृतीया प्रतिपत्तिः ३ 'एगे पुण एवमाहंमु' एके केचन चतुर्थाः पुनः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति 'ता' तावत् 'तिण्णि जोयणाई' त्रीणि योजनानि 'अद्धसीतालीसे च' अर्द्धसप्तचत्वारिंशतश्चेति सार्द्धषट्चत्वारिंशतश्च (४६.) 'तेसी तिसयभागे' व्यशीतिशतभागान् ज्यशीत्यधिकशतसंख्यक ( १८३) भागान् 'जोयणस्स' योजनस्य [३ १६॥ एतावत्परिमितक्षेत्रे 'एगमेगेण राइंदिएणं' एकैकेन रात्रिन्दिवेन एकेन एकेन-अहोरात्रेणेत्यर्थः 'विकंपइत्ता' विकम्प्य २ 'परिए' चारं चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके केचन चतुर्थाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति चतुर्थी प्रतिपत्तिः ४ 'एगे पुण एवमासु' एके केचन पञ्चमाः पुनः एवं वक्ष्यमाणरीत्या आहुः कथयन्ति-'ता' तावत् 'अधुटाई भर्द्धचतुर्थानि सार्द्धत्रीणि (३॥.) 'जोयणाई' योजनानि 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपइत्ता २' विकम्प्य २ 'मुरिए' सूर्यः 'चारं चरई' चार चरति, 'एगे एवमाईसु' एके केचन पञ्चमाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति पश्चमी प्रतिपत्तिः ५ 'एगेपुण एवमाइंसु' एके केचन पष्ठाः पुनः एवं वक्ष्यमाणप्रकारेण माहुः कथयन्ति 'ता' तावत् 'चउभागृणाई' चतुर्भागोनानि चतुर्थो भाग ऊनो येषु तानि भागत्रयसहितानि 'चत्तारि जोयणाई' चत्वारि योजनानि (३||.) एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपहत्ता २' विकम्प्य 'सरिए चारं चरइ' सूर्यः चारं चरति 'एगे एवमामु' एके केचन षष्ठाः एवं पूर्वोक्तप्रकारेण माहुः कथयन्ति । इति षष्ठी प्रतिपत्तिः ६ 'एगे पुण' एके केचन सप्तमाः पुनः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति-'ता' तावत् 'चचारि जोयणाई चत्वारि योजनानि 'अद्धवावण्णे च' अर्द्धद्विपञ्चाशतश्च मद्धों द्विपञ्चाशत्तमो भागो यत्र तान् सार्दैकपञ्चाशतश्च 'तेसीतिसयभागे' त्र्यशीतिशतभागान् व्यशीत्यधिकशतसंख्यकभागान् 'नोयणस्स' योजनस्य [v११॥ एतत्परिमित क्षेत्र ‘एगमेगेण राइंदिरण' एकैकेन राशि