________________
चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू. ५
अष्टाशीतिग्रहनामानि ७११ आमंकरे ६८, पभंकरे ६९, अरए ७०, विरए ७१, असोगे, वोय सोगेय ७२, विमले ७३, विपते ७४, विभत्थे ७५, विसाले ७६, साले ७७, सुब्बए ७८, अणियहो ७९ एगजडी ८०, विजडी ८१, करे ८१, करिए ८३, राए ८', अग्गले ८५. पुप्फे ८२, सावे ८७. केऊ ८८ ॥ सू५॥
छाया-तत्र खलु इमे अष्टाशीतिः महाग्रहाः प्रज्ञप्ताः, तद्यथा - अङ्गारकः १, विकालका २, लोहिताः ३, शनैश्चरः ४, आधुनिकः ५, प्राधुनिक ६, कर्णः ७, कणकः ८ कणकणकः ९, कणवितानकः १०, कणसन्तानकः १२, सोमः १२, सहितः १३, आश्वासनः १४, कार्योपगः १५ कर्वरकः १६, अजकरकः १७, दुन्दुभकः १८, शङ्खः १९, शङ्खनाभः २०, शदखवर्णाभः २१, कंस २२, कंसनाभः २३, कंसवर्णाभः २४, नीलः २५, नीलावभासः २६, रूप्पी २७, रूप्यवभासः २८, भस्म २९. भस्मराशिः ३०, तिलः ३१, तिलपुष्पवर्णक ३२, दकः ३३, दकवर्णः ३४, कालः ३. वन्ध्यः ३६, इन्द्राग्निः ३७, धूमकेतु ३८, हरि. ३९, पिङ्गलक. ४०, बुध ४१, शुक्रः ४२, बृहस्पतिः ४३, राहु ४४, अगस्तिः ४५, माणवकः, ४६ कामस्पर्शः ४७, धुरका ४८, प्रमुखः ४९, विकटः ५०, विसंधिकल्पः ५१, प्रकल्पः ५२, जटालक ५३, अरुण. ५४, अग्नि. ५५, कालः ५६, महाकालः ५७, स्वस्तिक ५८ सौवस्तिका ५९, वर्षमानकः ६०, प्रलम्व. ६१, नित्यालोकः ६२, नित्योद्योतः ६३, स्वयंप्रभः ६४, अवभासः ६५, श्रेयस्करः ६६, क्षेमकरः ६७, आभकर. ६८, प्रभङ्करः ६९, अरजाः ७०, विरजा ७१, अशोकः ७२, वीतशोकः ७३, विमलः (ववत्त. ७४, विवस्त्रः ७५, विशाल: ७६, शाल ७७, सुव्रतः ७८, अनिवृत्तिः ७९, एकजटी ८०, द्विजटी ८१, कर: ८२, करिक: ८३, राजः ८४, अर्गलः ८५, पुष्पः ८६, भाव ८७, केतुः ८८, ॥ सूत्र ॥५॥
व्याख्या- 'तत्थ खलु' इति, 'तत्थ' तत्र चन्द्रसूर्यग्रहगणनक्षत्रतारारूपेषु मध्ये 'इमे' इमे ये पूर्वमष्टाशीतिम्रहाः प्रज्ञप्ता• 'तं जहा' तद्यथा ते इमे 'इंगालए' इत्यादि सुगमम्अष्टाशीतिम्रहाणा नामानि सूत्रनोऽवगन्तव्यानि । एतेषां नाम्नां संग्राहिका नवगाथा सुखप्रतिपत्यर्थ मत्र प्रदर्श्यन्ते
"इंगाल-वियालो य, लोहियंके सणिच्छरे चेव । आहुणिए पाहुणिए कणग-सनामावि पंचेव ॥१॥ सोमे सहिए अस्सासणे य कज्जोवए य कब्बरए । अयकर दुंदुभए वि य, संख-सनामावि तिन्नेव ॥२॥ तिन्नेव कंसनामा, नीले रुप्पी य हुति चत्तारि । भास तिल पुप्फवण्णे दगवण्णे कायबंधेय ॥३॥ इंदग्गिषुप्फकेऊ, हरि पिंगलए बुधे य मुक्के य । वहस्सइ राहु अगत्थी, माणवगे कामफासे य ॥४॥ धुरए पमुहे वियडे, विसंधिकप्पे तहा पइल्ले य ।