SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू. ४ चन्द्रसूर्ययोरग्रमहिषोणां सख्यादिवर्णनम् ७०५ केरिसए कामभोगे पच्चणुभवमाणा विहरंति ? ता से जहा नामए केई पुरिसे पढम जोवणुढाणवलसमत्थे पढमजोव्वणुट्टाणवलसमत्थाए भारियाए सद्धिं अचिरवत्त विवाहे अत्थत्थी अत्थगवेसणयाए सोलसवासविप्पसिए, से णं तओ लढे कयकज्जे अणह समग्गे पुणरवि णियगधरं हव्यमागए हाए कयवलिकम्मे कयकोउयमंगलपायच्छित्ते मुद्धप्पा वेसाई मंगल्लाई वत्थाई पचरपरिहिए अप्पमहग्याभरणालंकियसरीरे मणुण्णं थाली पागसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तेसिं तारिसगंसी वासघरंसि अंतो सचित्तकम्मे वाहिरओ दुमियधमटे विचित्त उल्लोय चिल्लियतले बहुसमसुविभत्त भूमिभाए मणिकिरणपणासियंधयारे कालागुरुपवरकुदुरक्क तुरुक्क धूवमघमघतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूए, तंसि तारिसगंसि सर्याणज्जसि दुहओ उण्णए मज्झे णयगंभिरे सालिंगणवट्ठिए पण्णत्तगंडविव्वोयणसुरम्मे गंगापुलिणवालुया उद्दालसालिसए मुविरइयरयत्ताणे ओयवियखोमियखोमदुगूलपट्टपडिच्छायणे रत्तंसुयसंवुडे सुरम्मे आईणगख्यवूरणवणीय तूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए ताए तारिसाए भारियाए सर्द्धि सिंगारागारचारुवेसाए संगयगयहप्तियभणियचिट्ठियसलावविलासणि उणजुत्तोवयारकुसलाए अणुरत्ता विरत्ताए मणोणुकूलाए एगंतरइपसत्थे अण्णत्थ कत्थइ मणं अकुव्वमाणे इहे सदफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुव्भवमाणे विहरिज्जा, ता से णं पुरिसे विउसमणकालसमयंसि केरिसयं साया सोक्खं पच्चणुभवमाणे विहरइ ? उरालं समणाउसो !। ता तस्स णं पुरिसस्स कामभोगेहिंतो एत्तो अणंतगुणविसिहतराए चेव वाणमंतराणं देवाणं कामभोगा । वाणमंतराणं देवाणं कामभोगेहितो अणंतगुणविसिहतराए चेव असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगा । अमरिंदवज्जियाणं देवाणं काम मोगेहिंतो एत्तो अणंतगुणविसिट्टतराए चेव असुरकुमाराणं इंदभूयाणं देवाणं कामभोगा । असुरकुमाराणं इंदभूयाणं कामभोगेहिंतो अणंतगुण विसिहतराए चेव गहगणणक्खत्तंताराख्वाणं कामभोगा । गहगणणक्खत्तताराख्वाणं कामभोगेहितो अणंतगुणविसिट्टतराए चेव चंदिमसरियाणं देवाणं कामभोगा । ता एरिसएणं चंदिमसरिया जोइसिंदा जोइसरायाणो कामभोगे पच्चणुभवमाणा विहरंति ॥९०४॥ छाया तावत् चन्द्रस्य खलु ज्यौतिषेन्द्रस्य ज्योतिषराजस्य कति अग्रमहिष्यः प्रक्षप्ताः ? तावत् चन्द्रस्य खलु ज्योतिषेन्द्रस्य ज्यौतिषराजस्य चतस्रः अग्रमहिष्यः प्राप्ताः तद्यथा-चन्द्रप्रभा १, ज्योत्स्नाभा २, अचिर्मालिः ३, प्रभङ्करा ४ । यथाऽधस्तात् तदेव यावत् नो चैव खलु मैथुनवृत्त्या । एवं सूर्यस्यापि शातव्यम् । तावत् चन्द्रसूर्याः खलु ज्यौतिषेन्द्रा ज्यौतिषराजाः कीदृशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति?, तावत्
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy