________________
चन्द्रशतिप्रकाशिका टीका० प्रा०२० सु. १ | अथ विंशतितमं प्राभृतम् ।
तदेव मुक्तमेकोनविंशतितमं प्राभृतम्, तत्र जम्बूद्वीपादारभ्य स्वयम्भूरमणसमुद्रपर्य - न्तानां द्वीपसमुद्राणां संस्थानविष्कम्भ-परिधिज्योतिश्चक्राणां वक्तव्यता प्रोक्ता । अथ विंशतितम प्राभृतं व्याख्यायते, अत्रायमर्थाधिकारः - पूर्वमधिकारसंग्रह गाथायामुक्तम्- 'अणुभावे केरिसे - वुत्ते' अनुभावः कीदृश उक्त इति, अनेन सम्बन्धेनास्मिन् प्राभृते चन्द्रसूर्याणामनुभावः प्रदर्शयिप्यते इति तद्विषयं प्रथमं सूत्रमाह- 'ता कहं ते अणुभावे' इत्यादि ।
चन्द्रसूर्याणामनुभावनिरूपणम् ६९१
मूलम् - ता कहं ते अणुभावे आदिए ? ति वएज्जा । तत्थ खलु इमाओ दो पडिवत्तीओ पण्णत्ताओ तं जहा तत्थेगे एवमाहंसु-ता चंदिमसूरियाणं णो जीवा, अजीवा, णो घणा, सिरा, णो वादरवोंदिधरा, कलेवरा, नत्थि णं तेर्सि उट्ठाणे वा, कम्मे या, बले वा, वीरिए इ वा, पुरिसक्कारपरक्कमे इ चा, ते णोविज्जुं लवंति, णो असणि लवंति, णो यणियं लवंति, अहेय णं वायरे वाउकार संमुच्छ, अहेय णं वायरे वाउकाए समुच्छित्ता विज्जपि, लवंति असर्णिपि लवंति, थणियंपि लवंति, एगे एव माह-ता चंदिमसूरियाणं जीवा, णो भजीवा, घणा, नो झुसिरा, वायरवोंदिधरा, नो कलेवरा, अस्थि णं तेसिं उट्ठाणे इ वा, कम्मे इवा, वले इ वा, वीरिए इ वा, पुरिसक्कार परक्कमे इवा, ते विज्जुंपि लवंति, असणिपि लवंति, थणियंपि लवंति, एगे एवमाह ॥ २ ॥ चयं पुण एवं वयामो-ता चंदिमसूरियाणं देवा महिड्डूढिया महाजुइया महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरमल्लधरा वराभरणधारी अव्वच्छित्तिणयद्वयाए अण्णे चयंति अण्णे उववज्जति । सू० १ ।
छाया - तावत् कथं ते अनुभावः आख्यातः ? इति वदेत् तत्र खलु इमे द्वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्रैके एवमाहुः - तावत् चन्द्रसूर्याः खलु नो जीवाः, अजीवा नो घनाः, शुपिरा. नो वादोंदिधराः, कलेवराः, नास्ति खलु तेषाम् उत्थानमितिवा, कर्मेतिवा, बलमिति वा वीर्यमिति वा पुरुषकारपराक्रम इतिवा, ते नो विद्युतं प्रवर्त्तयन्ति, नो अशनिं प्रवर्त्तयन्ति, नो स्तनितं प्रवर्त्तयन्ति, अधश्च खलु वादरो वायुकायः संमूर्च्छति, अधश्च खलु वादरो वायुकायः संमूर्छार्य विद्युतमपि प्रवर्तयन्ति, अशनिमपि प्रवर्त्तयन्ति, स्तनितमपि प्रवर्त्तयन्ति एके एवमाहुः ॥१॥ एके पुनरेवमाहुः - तावत् चन्द्रसूर्याः खलु जीवाः, नो अजीवा, घना, नो शुपिराः, बादरवदिधराः नो कलेवरा, अस्ति खलु तेषाम् उत्थानमितिवा, कर्मेतिवा, बलमितिवा, वीर्यमितिवा पुरुषकारपराक्रम इतिवा, ते विद्युतमपि प्रवर्त्तयन्ति, अशनिमपि प्रवर्त्तयन्ति स्तनितमपि प्रवर्त्तयन्ति एके पवमाहुः ||२|| वयं पुनरेवं वदामः तावत् चन्द्रसूर्याः खलु देवाः महर्द्धिकाः महाद्युतिकाः महाबला- महायशसः महा सौख्याः, महानुभावाः वरवस्त्रधराः वरमाल्यधराः, वराभरणधारिणः अव्युच्छित्तिनयार्थतया अन्ये च्यवन्ते अन्ये उपपद्यन्ते ॥ ० ॥ १ ॥