________________
चन्द्रप्राप्तिसूत्रे
गहगणाय ॥१८॥ णक्खत्त तारगाणं, अवठिया मंडला मुणेयव्वा । तेऽविय पयाहिण वत्तमेव मेरु अणु चरति ॥१९॥ रयणियरदिणयराण, उड्ढेच अहेय संकमो नत्थि । मंडलसंकमण पुण, सभितर वाहिरंतिरिए ॥२०॥ ग्यणियरदिणयराण णक्खत्ताण मह गहाण च, चारविसेसेण भवे, सुहदुक्ख विही मणुस्साणं ॥२१॥ तेसि पविसंताणं तावक्खेत्त तु वडूढए णियय । तेणेच कमेण पुणो, परिहायड निक्खम ताण ॥२२॥ तेसिं कलंवुया पुष्फसंठिया हुँति तावस्खेत्त पहा अंतो य सकुडा वाहि चिथडा चंदसराणं ॥२३॥ केणं वह चंदो, परिहाणो केण होइ चंदस्स । कालो वा जोण्हो वा, केणणुभावेण चंदस्स ! ॥२४॥ किण्ह राहुविमाणं निच्च च देण होइ अविरहिय, चउरंगुलमसंपत्तं, हिच्चा चदस्स तं चरइ ॥२५॥ वावठिं वावर्हि दिवसे दिवसे उ सुक्कपक्खस्स । ज परिवडूढइ चदो खवेइ तं चेव कालेणं ॥२६॥ पण्णरसहभागेण य, चदं पण्णरसमेव तं वरइ पण्णर सभागेणय पुणो वितं चेव वक्कमइ ॥२७॥ एवं वड्ढह चंदो परिहाणी एव होइ चदस्स कालो जुण्हो वा, पवणुभावेण चंदस्स ॥२८॥ अते मणुस्स खेत्ते हवंति चारोवगा उ उववण्णा । पंचविहा जोइसिया, चंदा सूरा गहगणाय ॥२९॥ तेण परं जे सेसा, चंदाइच्च गह तारणक्खत्ता'। नत्थि गईणवि चारो, अवट्टिया ते मुणेयवा ॥३०॥ एवं जंबुद्दीवे, दुगुणा लवणे चउग्गुणा होंति लवणा य ति गुणिया, ससिसूरा धायई संडे ॥३१॥ दो चंदा इह दीवे, चत्तारि य सायरे लवण तोए । धायइसंडे दीवे वारस चंदा य सूरा य ॥३२। घायइसंडप्पभिइसु, उद्दिद्या तिगुणिया भवे चंदा । आइल्ल चदा सहिया, अणंतराणंतरे खेत्ते ॥३३॥ रिक्खग्गह तारग्गं, दीवसमुद्दे जइच्छसिणा उ। तस्स सीहि तगुणिय, रिक्वरगह तारग्गं तु ॥३४ा वहिया उमाणुसनगरमचंद सूराण वट्टिया जोण्हा । चंदा अभिई नुत्ता, सूरा पुण हुँति पुस्सेहि ॥३५॥ चंदाओ सूरस्स य, सूरा चंदस्स अतरं होइ। पण्णास सहस्साई' तु जोयणाणं अणूणाई ॥३६॥ सूरस्स य सूरस्स य ससिणो य अतरं होइ । वाहि तु माणुसनगरस जोयणाण सयसहस्सं ॥३७॥ सुरंतरिया चंदा, चंदतरिया य दिणयरा दित्ता । चित्तरलेसागा, सुहलेसा मंदलेसा य ॥३८॥ अट्टासीई च गहा, अट्ठावीस च हुति नक्षत्ता । एगसलो परिवारो, एतो ताराण चोच्छामि ॥३९॥ छावटि सहस्साई णवचेव सयाई पंच सनराई । एगससी परिवारो तारागण कोडि कोडीण ॥३०॥ सू०१॥
(जम्बूद्वीपा दारभ्य पुष्करार्द्ध द्वीप पर्यन्त ज्यौतिश्चक्रप्रतिपादकं प्रथमसूत्र मूलम् ।।)
छाया-तावत् कति खलु चन्द्र सूर्याः सर्वलोके अवभासयन्ति उद्योतयन्ति, तापयन्ति, प्रभासयन्ति ? आख्यातमिती वदेत् । तत्र खलु इमा द्वादश प्रतिपत्तयः प्रज्ञप्ता, तत्रैके एवमाहुः तावत् एकश्चन्द्र एक सूर्यः सर्वलोकम् अवभासते १ उद्योतयति २, तापयति ३. प्रभासयति ४, एके एवमाहुः ॥२॥ एके पुनरेव माहुः-तावत् त्रयश्चन्द्राः त्रयः सूर्याः सर्वलोके अवभासन्ते ४, एके पवमाहुः ॥२॥ एके पुनरेव माहुः-तावत् अर्द्धचतुर्थाश्चन्द्राः अर्द्धचतुर्थाः सूर्याः सर्व लोकं अवमानन्ते ४, एके एवमाहुः । एवम् एतेन अभिलापेन यथा तृतीये प्रामृते द्वीपसमुद्राणां द्वादश प्रतिप्रत्तयस्ता एव इहापि चन्द्रसूर्याणां ज्ञातव्या: यावत् द्वासप्ततं चन्द्रसहस्त्र द्वासप्ततं सूर्यसहस्र सर्वलोकम् अवभासन्ते ४ सप्त चन्द्राः सप्त सूर्याः ।। दश चन्द्राः दश सूर्याः ५ द्वादश चन्द्राः द्वादश सूर्याः ।। द्विचत्वारिंश चन्द्राः द्विचत्वारिंशत् सूर्याः ॥७॥ द्वोसप्ततिश्चन्द्राः द्वासप्तति सूर्या ॥८॥ द्वि चत्वारिंशक्र .