SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ॥ एकोनविंशतितमं प्राभृतम् ॥ व्याख्यातमष्टादशं प्राभृतम्, तत्र चन्द्रसूर्यादीनामुच्चत्वप्रतिपादनपूर्वकं तेषां परस्परमणुत्वतुल्यत्व- विमानसस्थानतत्प्रमाण- विमानवाहक देव - शीघ्रगतिमन्दगति-तद्वि-तारान्तराग्रमहिपी-स्थिति-तदल्प बहुत्वानि प्ररूपितानि । अथैकोनविशतितमं प्रामृतं व्याख्यायते, अत्रायमर्थाधिकारः- पूर्वं द्वारगाथायामुक्तम् - "सूरिया कइ आहिए" सूर्याः कति भाख्यातां इत्यत्र जम्बूद्वीपधातकी खण्डादौ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यां प्रतिपादयन्निदमादिमं सूत्रमाह - 'ता कणं चंदिमसूरिया' इत्यादि । मूलम् - ता करणं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोवेंति तवेंति पभासेंति आहिएति वएज्जा, तत्थ खलु इमाओ दुवाल पडिवत्तीओ पण्णत्ताओतत्थेगे एवमाहंसु-ता एगे चंदे एगे सूरे सन्च लोयंसि ओमासे १ उज्जोवेह २' तवेइ ३, पभासेइ ४, एगे एवमाहं १ । एगे पुण एवमाहंणु-ता तिष्णि चंदा तिणि सूरा सव्वलोयंसि ओभार्सेति ४, एगे एवमाहंसु २ । एगे पुण एवमाहंसु-ता आउट्ठि चंदा आउट्ठि सूरा सव्वलोयंसि ओभार्सेति ४, एगे एव माहंसु ३ | एवं एएणं अभिलावेणं जहा तइए पाहुडे दीव समुद्दाणं दुवालस पडिवत्तीओ ताओ चैव इहंपि चंदिमसूरियाण यव्वा जाव वावतरं चंदसहस्से वावतरं सूरसहस्सं सव्वलोयं ओभार्सेति ४, I " t सत्तचंदा सत्त सूरा ४| दसचंदा दससूरा ५ वारसचंदा वारससूरा ६ वायालीस चंदा बाबालीसं सूरा ७ वावरिं चंदा बावन्तरिं सूरा ८। चायालोस चंदसर्य बयालीस सुरसय ९ | वावन्त्तरं चंदसय बावन्तरं सूरसय १०१ वायालीस चंदसहस्सं वायालीसं सूरसहस्सं १९१ पगे पुण एवमाहंसु वावन्तरं चंदसहस्सं वावत्तरं सूरसह सं सव्वलोयंसि ओभार्सेति उज्जोवेति तवेंति पभार्सेति, पगे पवमाहंसु १२ ) वयं पुण एवं वयामो - ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते ता जंबुद्दीवे दीवे दो चंदा पभा वा पभासेति वा पभासिस्संति वा, जहा जीवाभिगमे जाव ताराओ, · दो सूरिया तविसु वा तर्वेति वा तविस्संतिवा | छप्पण्णं णक्खता जोयं जोड सु वा जोपंति वा जोइस्संतिवा । छावन्तरि गहसय चारं चरिंसु वा चरेइ चरिस्सहवा । पगं सयसहस्सं, तेत्तीस सहस्सा, णव सया पण्णासा तारागण कोडीकोडीणं सोभं सोभि वा सोभति वा सोभिस्सति वा । गाहाओ - "दो चंदा दो सूरा णक्खत्ता खलु हवंति छप्पण्णा | बावन्तरं गहसयं जंबुद्दीवे वियारीण, ॥१॥ एगं च सयसहस्सं, तेत्तीसं खलु भवे सहरलाइ । णव य सया पण्णासा, तारागणा कोडिकोडीणं ॥२॥ ता जंबुद्दीवेणं दीवे लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समता संपरिक्खित्ताणं चिहड़ । ता लवणेणं भंते समुद्दे किं समचक्कवालसंठाणसंठिए विसमचकवालसंठाणसंठिए ? ता लवणेणं समुढे समचक्कवालसंठाणसंठिए नो विसमचक
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy