________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१-२ सू०५ दाक्षिणात्याईमण्डलसंस्थितिरकरूपम् ३९ माभ्यन्तरां 'दाहिणं' दाक्षिणात्यां 'अद्धमण्डलसंठिई' अर्धमण्डलसंस्थिति 'उवसंकमित्ता चारं चरई' उपसक्रग्य चार चति । अत्रापि स्वचारगत्या सूर्यस्याप्रेतनसीमायामागमनं पूर्ववदेव मावनीयम् । एवमग्रेऽपि विज्ञेयम् । 'ता' तावत् 'जया णं' यदा खलु 'सूरिए' सूर्यः 'वाहिराणतरं' याशानन्तरां पूर्वोक्तरूपां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसंठिई मधमण्डलसंस्थिति 'उवसंकमित्ता चार चरइ' उपसंक्रग्य चारं चरति 'तया गं' तदा खल 'अट्ठारसमुहुत्ता राई . भवई' मष्टादश मुहर्ता गनिर्भवति किन्तु सा 'दोहिं एगद्विभागमुहत्तेहि' द्वाभ्यामेकपष्टिभागमुहर्ता-यां 'ऊणा' ऊना पूर्वगतराव्यपेक्षया हीना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमहत्तों दिवसो भवति किन्तु सः 'दोहिं एगहिभागमुहुत्तेहि' द्वाभ्यामेकपष्टिभागमुहर्ताभ्यां 'अहिए' अधिकः पूर्वगतदिवसापेक्षयाऽघिको भवति । 'से' अथ प्रथमाहोरात्रादनन्तरं 'पविसमाणे पूर्ववत् प्रविशन्नेव 'सरिए सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहो राने 'दाहिणाए' दाक्षिणात्यात् 'अंतराए भागाए' अन्तराद् भागात् पूर्वप्रदर्शितप्रमाणापान्तराउरूपभागान्निस्सृत्य 'तस्स' तस्य सर्ववाहबादभ्यन्तरतृतीयोत्तरार्धमण्डलस्य 'आइपएसाए' मादिप्रदेशात् आदिप्रदेशमाश्रित्य वाहिराणंतर बाह्यानन्तरां बाह्यादनन्तरभूतामाभ्यन्तरां तच्च तृतीयां सर्ववाद्यार्धमण्डलसस्थितिमपेक्ष्य तृतीयां 'उत्तसं' मौतरां 'अद्धमंडलसंठिई अर्धमण्डलसंस्थिति 'उपसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया ण' यदा खल सूर्यः 'वाहिराणतर' वातानन्तरां पूर्वोक्तां 'तच्च' तृतीयां पूर्वोक्तरूपां 'उत्तर' औतरां 'अद्धमंडलसंठिई मर्धमण्डलसंस्थिति 'उपसंकमित्ता चारं चरइ' उपसक्रम्य चारं चरति तयाण' तदा खल 'अद्वारसमुहत्ता राई भवई अष्टादशमुहूर्ता रात्रिभवति,, सा च 'चउहि एगहिभागमुहुत्तेहि' चतुभिरेकषष्टिभागमहत्तः 'ऊणा' ऊना होना भवति, तथा 'दुवालसमुहत्तो दिवसो भवई' द्वादशमहत्तों दिवसो भवति स च 'चरहिं एगहिभागमूहत्तेहि चतुभिरेकग्टिभागमहत्तः 'अहिए' अधिको भवति एवं पूर्गक्तरीत्या 'खलु निश्चयेन 'एएण' एतेन पूर्वप्रदर्शितेन अर्धमण्डलसंस्थितित्रयरूपेण 'उवाएणं' उपायेन क्रमेण विधिना 'पविसमाणे' प्रविशन् अभ्यन्तरं गच्छन् 'मूरिए' सूर्यः 'तयाणंतराओ' तदनन्तरात् अर्धमण्डलात् 'तयाणंतरं तदनन्तरां तदस्थितां 'तंसि तसि'- तस्मिन् तस्मिन् 'देसंसि' देश-प्रदेशे दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा 'तं तं' तां तां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'संकममाणे२' संक्रामन्२ एकस्याधमण्डलसंस्थितेरपरामर्धमण्डलसंस्थिति स्वगत्या गच्छन् गच्छन् द्वितीयस्य पण्मासस्य द्वयशीत्यधिकशत-(१८२)-तमाहोरात्रस्य पर्यन्तभागे गते सति 'उत्तराए' औत्तरात् उत्तरदिग्भवात् 'अंतराए भागाए' अन्तरात् भागात् सर्वबाह्यमण्डलापेक्षया द्वयशीत्यधिकशततममण्डलगताष्टचत्वारिशयोजनकषष्टिभागतदनन्तराभ्यन्तर