SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे शतसत्त्वैकत्रिंशद्भागप्रमाणं (३१) भवति एकं च चतुर्विशत्यधिकं शतभाग मण्डलस्य प्रमाणं भवति चतुर्भागात्किञ्चिदधिकचरणात् सर्वसंख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुविशत्यधिकशतभागान् चरतीति सिद्धयति । कथमेतदिति त्रैराशिकबलात्, तथाहि--एकस्मिन् युगे चन्द्र. अष्ट पट्यधिकानि सप्तदश मण्डलशतानि (१७६८) चरति । युगे च--परिपूर्णाश्चन्द्रमासा द्वापष्टि. (६२) ते द्विगुणिताः चन्द्रार्धमासा पूर्वरूपाश्चतुर्वि शत्यधिकशतसंख्यका (१२४) भवन्ति ततो यदि चतुर्वि शत्यधिकेन पर्वगतेन-अष्टपष्टयधिकानि सप्तदश मण्डलशतानि लभ्यन्ते तदा एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना-१२४ । १७६ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनात् जातस्तावानेव (१७६८) अत्रायेन राशिना (१२४) भागो हियते लन्धाश्चतुर्दश, शेपास्तिष्ठन्ति द्वात्रिंशन्चतुर्वि शत्यधिकशतभागाः (१४॥ तत्र छेध छेदक राश्योः द्वात्रिंशतश्चतुर्विशत्यधिकशतस्य चेति द्वयोदिकेनापवर्त्तना क्रियते तत इदमायाति-चतुर्दश मण्डलानि, पञ्चदशस्य मण्डलस्य पोडश द्वापष्टिभागाः। १४।१६। उक्तंचान्यत्रापि "चोहस मंडलाई, विसद्विभागाय सोलस हविज्जा । मासद्धेण उडुबई एत्तियमित्तं चरइ खितं ॥१॥ चतुर्दश च मण्डलानि द्विपष्टि भागाश्च पोडश भवेयुः । मासार्डेन उडुपतिः, एतावन्मानं चरति क्षेत्रम् । इतिच्छाया । इत्येवं चान्द्रेण अर्द्वमासेन चन्द्रस्य चारः प्रदर्शितः, सम्प्रति मादित्येन अर्द्धमासेन चन्द्रस्य चार प्रदर्शयति-"ता आइच्चेणं' इत्यादि, 'ता' तावत् आइच्चेणं अद्धमासेणं' आदित्येन आदित्यसम्बन्धिना अर्द्धमासेन 'चंदे' चान्द्रः 'कइ मंडलाई चरइ' कति, मण्डलानि चरति ? भगवानाह-'ता सोलस' इत्यादि, 'ता' तावत् 'सोलस मंडलाइं चरइ' पोडश मण्लानि चरति परिपूर्णानि पञ्चदश मण्डलानि चरित्वा पोडशे मण्डले चरतीतिभावः 'मोलसमंडलचारी' पोडशमण्डलचारो पोडशमण्डलचरणशीलश्च, अत्र पोडश मण्डलचारी-पञ्चदश मण्डलानि पूर्णानि चरित्वा पोडशे मण्डले समागतस्ततः पोडश मण्डल चरन् इत्यर्थः न तु परिपूर्ण पोडा मण्डल चारीति । अयं भावः-एकस्मिन् युगे सूर्यमण्डलानि त्रिंशदधिकानि अष्टादशानानि (१८३०) भवन्ति, सूर्यामामाश्च विंशत्यधिकशतसख्यका (१२०) भवन्ति युगम्य पष्टि मूर्यमासात्मकत्वात् ततलिंगदधिकाष्टादशशतराशेः (१८३०) विंशत्यधिकशतेन (१२०) भागो हियते लब्धानि पञ्चदश मण्डलानि परिपूर्णानि, तदुपरि त्रिंशच्च विंशत्यधिकशत
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy