________________
चन्द्रप्राप्तिसूत्रे शतसत्त्वैकत्रिंशद्भागप्रमाणं (३१) भवति एकं च चतुर्विशत्यधिकं शतभाग मण्डलस्य प्रमाणं भवति चतुर्भागात्किञ्चिदधिकचरणात् सर्वसंख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुविशत्यधिकशतभागान् चरतीति सिद्धयति । कथमेतदिति त्रैराशिकबलात्, तथाहि--एकस्मिन् युगे चन्द्र. अष्ट पट्यधिकानि सप्तदश मण्डलशतानि (१७६८) चरति । युगे च--परिपूर्णाश्चन्द्रमासा द्वापष्टि. (६२) ते द्विगुणिताः चन्द्रार्धमासा पूर्वरूपाश्चतुर्वि शत्यधिकशतसंख्यका (१२४) भवन्ति ततो यदि चतुर्वि शत्यधिकेन पर्वगतेन-अष्टपष्टयधिकानि सप्तदश मण्डलशतानि लभ्यन्ते तदा एकेन पर्वणा किं लभ्यते ? राशित्रयस्थापना-१२४ । १७६ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनात् जातस्तावानेव (१७६८) अत्रायेन राशिना (१२४) भागो हियते लन्धाश्चतुर्दश, शेपास्तिष्ठन्ति द्वात्रिंशन्चतुर्वि शत्यधिकशतभागाः (१४॥ तत्र छेध छेदक
राश्योः द्वात्रिंशतश्चतुर्विशत्यधिकशतस्य चेति द्वयोदिकेनापवर्त्तना क्रियते तत इदमायाति-चतुर्दश मण्डलानि, पञ्चदशस्य मण्डलस्य पोडश द्वापष्टिभागाः। १४।१६। उक्तंचान्यत्रापि
"चोहस मंडलाई, विसद्विभागाय सोलस हविज्जा । मासद्धेण उडुबई एत्तियमित्तं चरइ खितं ॥१॥ चतुर्दश च मण्डलानि द्विपष्टि भागाश्च पोडश भवेयुः । मासार्डेन उडुपतिः, एतावन्मानं चरति क्षेत्रम् । इतिच्छाया ।
इत्येवं चान्द्रेण अर्द्वमासेन चन्द्रस्य चारः प्रदर्शितः, सम्प्रति मादित्येन अर्द्धमासेन चन्द्रस्य चार प्रदर्शयति-"ता आइच्चेणं' इत्यादि, 'ता' तावत् आइच्चेणं अद्धमासेणं' आदित्येन आदित्यसम्बन्धिना अर्द्धमासेन 'चंदे' चान्द्रः 'कइ मंडलाई चरइ' कति, मण्डलानि चरति ? भगवानाह-'ता सोलस' इत्यादि, 'ता' तावत् 'सोलस मंडलाइं चरइ' पोडश मण्लानि चरति परिपूर्णानि पञ्चदश मण्डलानि चरित्वा पोडशे मण्डले चरतीतिभावः 'मोलसमंडलचारी' पोडशमण्डलचारो पोडशमण्डलचरणशीलश्च, अत्र पोडश मण्डलचारी-पञ्चदश मण्डलानि पूर्णानि चरित्वा पोडशे मण्डले समागतस्ततः पोडश मण्डल चरन् इत्यर्थः न तु परिपूर्ण पोडा मण्डल चारीति । अयं भावः-एकस्मिन् युगे सूर्यमण्डलानि त्रिंशदधिकानि अष्टादशानानि (१८३०) भवन्ति, सूर्यामामाश्च विंशत्यधिकशतसख्यका (१२०) भवन्ति युगम्य पष्टि मूर्यमासात्मकत्वात् ततलिंगदधिकाष्टादशशतराशेः (१८३०) विंशत्यधिकशतेन (१२०) भागो हियते लब्धानि पञ्चदश मण्डलानि परिपूर्णानि, तदुपरि त्रिंशच्च विंशत्यधिकशत