________________
५७८
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmanna खलु दुवे तेरंसगाई जाई चंदे केणई असामन्नगाई संयमेव पविसित्ता २ चारं चरई । इच्चेसा चंदमसो अभिगमणणिक्खमण-बुड्ढि-निवुढि अणेवहि य संठाणा संठिईविउवणगिढिपत्ते ख्वी 'चंदे देवे, चंदे देवे' आहिएति वएज्जा । सूत्र ॥३॥
छाया-तावत् चान्द्रेण अर्द्धमासेन चन्द्रः कति मण्डलानि चरति ? तावत् चतुदेश सचतुर्भागमण्डलानि चरति, एकं च चतुर्दिशं शतभाग मण्डस्य । तावत् आदित्यन अर्द्धमासेन चन्द्रः कति मण्डलानि चरति ? तावत् पोडश मण्डलानि चरति पोडशमण्डलचारी तदा अपरे खलु हे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य प्रविश्य चारं चरति । कतरे खलु द्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य चार घरति ? इमे खलु ते द्वे अष्टके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चारं चरति, तद्यथा निष्क्रामन् चैव अमावास्यान्तेन, प्रविशन् चैव पौर्णमास्यान्तेन, एते खलु हे अटके ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चारं चरति । तावत् प्रथमायनगतश्चन्द्रो दक्षिणस्माद् भागात् प्रविशति, सप्त अर्द्ध मण्डलानि, यानि चन्द्रः दक्षिणस्माद् भागात् प्रविशन् चारं चरति । कतराणि खलु तॉनि सप्तअर्द्धमण्डलानि यानि चन्द्र. दक्षिणस्माद् भागात् प्रविशन् चारं चरति ? ईमानि खलु तानि सप्त अर्द्ध मण्डलानि यानि चन्द्रः दक्षिणस्माद् भागात् प्रविशन् चारं चरति, तद्यथा-द्वितीयमर्द्धमण्डलम् १, चतुर्थमर्द्धमण्डलम् २, पटमद्धमण्डलम् ३, अष्टममर्द्धमण्डलम् ४, दशममण्डलम् ५, द्वादशमद्धमण्डलम् ६, चतुर्दशमद्धमण्डलम् ७, एतानि खलु तानि सप्त अर्द्धमण्डलानि यानि चन्द्रः दक्षिणेन भागेन प्रविशन् चारं चरति । तावत् प्रथमायनगतः चन्द्र उत्तरेण भागेन प्रविशन् पड् अर्द्धमण्डलानि त्रयोदश सप्तपष्टिभागान् अद्धमण्डलस्य यानि चन्द्र उत्तरेण भागेन प्रविशन् चार चरति । कतराणि खलु तोनि षड् अर्द्धमण्डलानि प्रयोदर्शच सप्तष्टिभागा अर्द्धमण्डलस्य, यानि चन्द्र उत्तरस्माद् भागात् प्रविशन् चारं चरति ? इमांनि खलु तानि पड् अद्धमण्डलानि त्रयोदश च सप्तपष्टिभागा अर्द्धमण्डलरय यानि चन्द्र उत्तरस्माद् भागात् प्रविशन् चारं चरति, तद्यथा-तृतीयमधमण्डलम् २ पञ्चममधमण्डलम् २, सप्तममधमण्डलम् ३, नवममधमण्डलम् ४, एकादशमधमण्डलस् ५, त्रयोदशमर्धमण्डलम् ६, पञ्चदशमण्डलस्य त्रयोदशसप्तपष्टिभागाः । एतानि सलु तानि पड अधमण्डलानि प्रयोदश च सप्तपष्टि भागाः अर्धमण्डलस्य यानि चन्द्र उत्तस्माद भागात् प्रविशन् चार चरति । पतावताच प्रथम चान्द्रायणं समाप्त भवति । तावत् नाक्षत्रोऽर्धमासः नो चन्द्रोऽधमास', तावत् चन्द्रोऽधमासः नो नाक्षत्रोऽर्धमासः । तावत् नाक्षत्रात् अर्धमासात् स चन्द्रः चान्द्रेण अर्धमासेन किमधिकं चरनि, तावत् एकमर्द्धमण्डलं चरति, चतुरश्च सप्तपष्टिभागान् अर्धमण्डलस्य सप्तपप्टिभाग एकत्रिशना छित्वा नवभागान् । तावत दिनीयायनगनः चन्द्रः पौरस्त्यात् भागात् निष्क्रामन् सप्तचतुप्पञ्चाशत्कानि यानि चन्द्रः परस्य चीर्णानि प्रतिचरति सप्तत्रयोदशकानि यानि चन्द्रे आत्मना चीर्णानि चरति । तावत् द्वितीशयनगनश्चन्द्रः पाश्चात्यात् भागान् निष्क्रामन् पट् चतुष्पञ्चाशत्कानि यानि चन्द्रः परस्य चीन प्र'नचरति, पद त्रयोदशकानि चन्द्र आत्मनो चीर्णानि प्रतिचरति, अपरे मलते प्रयोदशक ये चन्द्रः केनापि असामान्यके स्वयमेव प्रविश्य २ चार चरति?