SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिक टीका ण. १० प्रा. प्रा. २१ सू०१ नक्षत्रचक्रद्वारनिरूपणम् ४१७ वयं पुण एवं वयामो-ता अभिइयाइया सत्त णक्खत्ता पुन्बदारिया पण्णत्ता, तं जहा-अभिइ १. सवणो २, धणिट्ठा ३, सयभिसया ४, पुव्वापोट्टवया ५, उत्तरापोवया ६, रेवई ७१ ता अस्सिणियाइया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता, तं जहा-अस्सिणी १, भरणी २. कत्तिया ३. रोहिणी ४, संठाणा ५, अहा ६, पुणन्वसू ७। ता पुस्साइया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा-पुस्सी १, अम्सेसा २, महा ३, पुव्वाफग्गुणी ४, उत्तराफरगुणी ५, हत्थो ६, चित्ता ७। ता साइयाइया सत्त णक्खत्ता उत्तरदारिया पण्णता, तं जहा-साई १, विसाहा २, अणुराहा ३, जेट्ठा ४, मूलो ५, पुबासाहा ६, उत्तरासाठा ७ ॥सूत्र॥१॥ दसमस्स पाहुडस्य एकवीसइमं पाहुडपाहुडं समत्तं । १०-२१॥ छाया-तारत् कथं ते जोतिपस्य द्वाराणि आख्यातानि ? इति वदेत् , तत्र खल इमाः पञ्च प्रतिएत्तय प्रजताः, तद्यथा-तत्रके एवमाहुः-तावत् कृत्तिकादिकानि सप्त नक्ष. प्राणि पूर्वद्वाराणि प्रजातानि, पके पवमाहुः ।१। एके पुनरेवमाहुः-तावत् मघादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रजातानि, एके एवमाहुः । २। पके पुनरेवमाहुः-तावत् धनिष्ठा दिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रनतानि, एके एव माहुः । ३ । एके पुनरेवमाहुः-तावत् अश्विन्यादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि, पके पवमाहुः ।। एके पुनरेवमाहुःतावत् भरण्यादिनानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रनतानि, एके एवमाहुः ।५। तत्र खलु ये ते एवमाहुः तावत् कृत्तिकादीनि सप्त नक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते पवमाहुः तद्यथा-कृत्तिका १, रोहिणी २. संस्थाना (मृगशिरः) ३, आद्रा ४, पुनर्वसुः ५, पुण्यः ६, अश्लेपा ७, तावत् मघादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रशप्तानि तद्यथा-मघा १, पूर्वाफाल्गुनो २, उत्तराफाल्गुनी , हस्तः ४, चित्रा ५, स्वातिः ६, विशाखा ७ । तावत् अनुराधादिकानि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रशप्तानि, तद्यथा-अनुराधा १, ज्येठा २, मूलः ३, पूर्वाषाढा ४, उत्तरापाढा ५, अभिजित् ६, श्रवणः ७ । तावत् धनिष्ठादिकानि सप्तनक्षत्राणि उत्तर द्वाराणि प्रजातानि, तद्यथा धनिष्ठा १, शतभिषक् २, पूर्वाप्रोष्ठपदा ३, उत्तराप्रोष्ठपदा ४, रेवती , अश्विनी ६ भरणी ७ ॥ १॥ तत्र खलु ये ते एवमाहुः-तावत्-मधादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रशप्तानि ते एवमाहुः, तद्यथा-मघा १, पूर्वाफाल्गुनो २, उत्तराफाल्गुनी ३ हस्तः ४ चित्रा ५स्वातिः ६ विशाखा ७। तावत् अनुराधादिकानि सप्तनक्षत्राणि दक्षिणद्वाराणि प्राप्तानि, तद्यथा-अनुराधा १, ज्येष्ठा २, मूलः ३, पूर्वापाढा ४, उत्तरापाढा ५, अभिजित् ६, श्रवणः ७, । तावत् धनिष्ठादिकानि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तानि, तद्यथा-धनिष्ठा १, शतभिपक् २, पूर्वापोष्ठपदा ३, उत्तराप्रोष्ठपदा ४, रेवतो ५, अश्विनी ६, भरणो ७ । तावत् कृत्तिकादिकानि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा-कृत्तिका १, रोहिणी २, संस्थाना (मृगशिरः) आद्रा ४, पुनर्वसुः ५, पुष्यः ६, अश्लेषा ७, ॥ २ ॥ तत्र खलु ये ते पवमाहुः तावत् धनिष्ठादिकानि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते पवमाहुः तद्यथा-धनिष्ठा १, शतभिषक् २, पूर्वाभाद्रपदा ३,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy