________________
३६६
चन्द्रप्राप्तिसूत्रे __ अस्य मलयगिरि सूरिणा कृता 'टीका यथा-- "युगस्य चादिः प्रवर्तते श्रावणमासि बहुलपक्षे प्रतिपदितिथौ वालवकरणे अभिजिन्नक्षत्रे चन्द्रेण सह योगमुपागच्छति (सति) तथा चोक्तम्-ज्योतिएकरण्डके
सावण बहुलपडिवए वालवकरणे अभिईनक्खत्ते ।
सव्वत्थ पढमसमये जुगस्स आई वियाणाहि ॥१॥ इति 'सव्वत्थ' सर्वत्रेति भरतैरवते महाविदेहे च । इत्थं सर्वेपामपि कालविशेषाणामादौ चन्द्र योगमधिकृत्याभिजिन्नक्षत्रस्य वर्त्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि" इति टीका । __अत्र कृत्तिकातो भरणी पर्यवमानानि नक्षत्राणि प्रथमान्यतीथिकैः-संमतानि मन्ति, तन्म तानुसारेणेदं - प्रामृतप्राभृतं दृश्यते । नेदं भगवतो मतमित्यतः स्पष्टं ज्ञायतेऽस्मिन् सप्तदशे प्रामृतप्रमृते भगवतः प्ररूपणा न भवितु महतीत्यलं विस्तरेणेति ॥सू०१॥
॥इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका व्याख्यायां दशमस्य प्रामृतस्य सप्तदशं
प्राभृतप्रामृतं समाप्तम् ॥१०॥१७॥
दशमस्य प्राभृतस्याष्टादशं प्रामृतप्राभृतम् ॥ तदेवमुक्तं सप्तदशं प्रामृतप्राभृतम्, तत्र नक्षत्राणां भोजनानि प्रोक्तानि । अथाष्टादशं प्रामृतप्रामृतं प्रारभ्यते, अत्र चन्द्रादित्यचारा वक्तव्या इति तद्विपयकं सूत्रमाह-'ता कहते चारा' इत्यादि,
मूलम्-ता कहं ते चारा आहिया ति वएज्जा। तत्थ खलु इमे दुविहा चारा पण्णत्ता, तं जहा-आइच्च चारा य चंदचारा य । ता कहते चंदचारा आहिया ति वएज्जा। ता पंच संवच्छरिए णं जुगे अभिई णक्खत्ते सत्तसढिचारे चंदेण सद्धिं जोयं जोएइ ?, सवणेणं णक्खते सत्तढि चारे चंदेण सद्धिं जोयं जोएइ २ एवं जाव उत्तरासाढा णक्खते सत्तढि चारे चंदेण सद्धिं जोयं जोएइ । ता कहं ते आइच्चचारा आहियाति वएज्जा, ता पंच संवच्छरिएणं जुगे अभिईणक्खते पंच चारे सूरेण सद्धिं जोयं जोएइ एवं जाव उत्तरा साढा णवखते पंच चारे सूरेण सद्धिं जोयं जोएइ ॥सू० १॥
दसमस्य पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं ॥१०।१८, छाया-- तावत् कथं ते चारा आख्यानः ? इति वदेत् । तावत् इमे द्विविधाः चाराः प्रशताः, तद्यथा-आदित्यचाराश्च चन्द्रचाराश्च । तावत् कथं ते चन्द्रचारा आख्याताः ? इति वदेत् । तावत् पञ्च सावत्सरिके खलु युगे अभिजिन्नक्षत्रं सप्तपष्टि चारान् चन्द्रेण साघ योग युनकि १ श्रवणः खलु नक्षत्रं सप्तपष्टि चारान् चन्द्रेण साधं योग युनकि २ एवं