________________
३६२
'चन्द्रप्राप्तिसूत्रे पण्णत्ते २१ । साइणक्खत्ते चामरच्छगोत्ते पण्णत्ते २२। विसाहाणक्खत्ते 'सुंगायणसगोत्ते पण्णत्ते २३ अणुराहा णक्खत्ते गोल व्यायणसगोते पण्णत्ते २४ जेठाणक्खत्ते तिगिच्छा. यणसगोत्ते पण्णत्ते २५ । मूलणक्खत्ते कच्चायणसगोते पण्णत्ते २६ । पुच्चासाढाणक्खत्ते वज्झियायणसगोत्ते पण्णत्ते २७। उत्तरासाढाणक्खत्ते वग्धावच्चसगोत्तं पण्णत्तै २८॥सू०१॥
दसमस्स पाहुडस्स सोलसमं पाहुडपाहुडं समत्तं ॥ १०॥ १६॥
छाया-तावत् कथं ते गोत्राणि आख्यातानि ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेनक्षत्राणाम् अभिजिन्नक्षत्र मुद्गलायनगोत्र प्रज्ञप्तम् १ । श्रवणनक्षेत्र संख्यायन गोत्र प्रभातम् २) धनिष्टानक्षत्रम् अग्रभावगोत्र प्राप्तम् शतभिपग्नक्षत्रं कर्णलायनगोत्रं प्रनप्तम् ४, पूर्वा प्रोष्ठपदानक्षत्र जोउकणिकगोत्रं प्रज्ञप्तम् ५। उत्तरामोष्ठपदानक्षत्र धनञ्जयगोत्रं प्रक्षप्तम् ६, रेवती नक्षत्रं पुण्यायनगोत्रं प्रज्ञप्तम् ७, अश्विनीनक्षत्रम् अश्वायन गोत्रं प्रनप्तम् ८, भरणीनक्षत्र भग्नवेश्यगोत्रं प्रनप्तम् ९, कृत्तिकानक्षत्र अग्निवेश्यगोत्रं प्रक्षप्तम् १०, रोहिणीनक्षत्रं गौतमगोत्रं प्राप्तम् ११. मृगशिरोनक्षत्र भारद्वाजगोत्रं प्राप्तम् १२, आनिक्षत्र लोहित्यायनगोत्र प्रज्ञप्तम् १३ पुनपुनक्षत्रं वासिष्ठगोत्रं प्रशप्तम् १४, पुण्यनक्षत्रं ऊर्जायनगोत्रं प्रनप्तम् १५ अश्लेपा नक्षत्रं माण्डव्यायनगोत्रं प्रशप्तम् १६ मघा नक्षत्रं पिङ्गायनगोत्रं प्रनप्तम्' १७ पूर्वाफाल्गुनी नक्षत्रं गोचल्लायनगोत्रं प्रज्ञप्तम् १८ उत्तराफल्गुनीनक्षत्र काश्यपगोत्रं प्रजप्तम् १९ हस्तनक्षत्रं कौशिकगोत्रं प्रशप्तम् २० । चित्रानक्षत्रं दर्भिकायनगोत्रं प्रज्ञप्तम् २१ । स्वातीनक्षत्रं चाम (भाग) रच्छगोत्रं प्रनप्तम् २२ । विशाखानक्षत्रं संगायनगोत्रं प्रज्ञप्तम् २३ । अनुराधानक्षत्र गोलध्यायनगोत्रं प्रज्ञप्तम् २४॥ ज्येष्ठानक्षत्रं चिकित्सायनगोत्रं प्रज्ञप्तम् २५। मूलनक्षत्र कात्यायनगोत्रं प्रज्ञप्तम् २६। पूर्वोपाढानक्षत्रं वज्झिकायनगोत्रं प्रनप्तम् २७ । उत्तरापाढानक्षत्र व्याघापत्यगोत्र प्रनप्तम् २८ ॥ सू० १॥ .. दशमस्य प्राभृतस्य पोडशं प्राभृतप्राभृतं समाप्तम् ॥ १०-१६ ॥
व्याख्या-'ता कहं ते गोत्त ।' इति 'ता' तावन् 'कह' कथं-नक्षत्राणां कानि 'गोत्ता' गोत्राणि 'ते' त्वया 'आहिया' आख्यातानि ? 'ति वएज्जा' इति वदेत् वदतु नक्षत्राणां गोत्राणि कथयतु हे भगवन् एवं गौतमेन पृष्टे भगवानाह—'ता' तावत् 'एएसिणं . एतेषालोकप्रसिद्वानां खलु 'अद्वावीसाए णस्नत्ताणं' अष्टाविंशतेनक्षत्राणा मध्ये 'अभिईणक्खत्ते' अभिजिन्नक्षत्रं 'मोग्गलायसगोत्ते' मुद्गलायनगोत्रं प्रज्ञप्तम् १ । 'मोग्गलायणस' इत्यत्र सकार अर्पत्वात् । एवमग्रेऽपि विज्ञेयम् । अन्यत्सर्वं सुगमं छाया गम्यं चेति न वित्रियते । ननु नक्षत्रा-. णामपि किं गोत्राणि भवन्ति ? इत्यत्राह नक्षत्राणां स्वरूपतो न गोत्रसंभवः किन्तु गोत्रस्वरूप मेतादृशं लोकप्रसिद्धिमगमत् । गोत्रं च प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यं सन्तानो, गोत्रमभिधी; यते, यथा कश्यपस्यापत्यं सन्तान. काश्यप इति काश्यपाभिधानं गोत्रं-भवति किन्तु न चैवं स्व: रूपं गोत्रमत्र नक्षत्राणां सभवति, तेपामौपपातिकजन्मत्वेनापत्यत्वासंभवात् तत इत्थं गोत्रसं