________________
३५४
। चन्द्रप्रक्षप्तिसूत्रे छाया-तावत् कथं त्वया मुहर्तानां नामधेयानि आख्यातानि ? इति वदेत् । तावत् पकैकस्य खलु अहोरात्रस्य त्रिंशत् मुहर्ताः प्रज्ञप्ताः तद्यथा-"रुद्रः १ श्रेयान् २ मित्रं ३, वायु ४ स्थपति. ५ तथैव अभिचन्द्रः ६, माहेन्द्रः ७ बलवान् ८, ब्रह्मा ९, वहुसत्य १०, चैव ईशानः ११ ॥११॥ त्वष्टा १२ च भावितात्मा १३, वैश्रवणः १४ वारुणश्च १५ आनन्द: १६ । विजयश्च १७ विश्वसेनः १८ प्रजापतिः १९, चैव उपशमकः २० ॥२॥ गन्धर्व २१ अग्निवेश्यः २२, शतवृपभः २३ आतपवान् २४ च अममश्च २५ । ऋणवान २६ च भौमः २७ वृषभः २८ सर्वार्थः २९ राक्षसः ३० चैव ॥३॥ सू० ॥ दशमस्य प्राभृतस्य त्रयोदश प्राभृतप्राभृतं समाप्तम् ॥१०॥१३॥
दशमस्य प्रामृतस्य त्रयोदशं प्राभृतप्राभृतं समाप्तम् ॥१०॥१३॥ व्याख्या-'ता कहते' इति, 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' त्वया 'मुहुताणं' मुहूर्तानां 'नामवेज्जा' नामधेयानि नामानि 'आहिया' आख्यातानि ? 'ति वएज्जा' इति वदेत् इति वदतु हे भगवन् ? एवं गौतमेन पृष्टे भगवानाह-'ता' तावत् ‘एगमेगस्स णं अहोरत्तस्स' एकैकस्याहोरात्रस्य 'तीसं मुहत्ता पण्णत्ता' त्रिंशत् मुहूर्ताः प्रज्ञप्ताः । के ते त्रिंशत् मुहूर्ता : इत्याह 'तं जहा' इत्यादि, 'तं जहा' तद्यथा-ते इमे । तानेव दर्शयति तिसृभिर्गा थाभिः- 'रुद्दे' इत्यादि, 'रुद्दे' रुद्रः, प्रथमस्य मुहूर्तस्य रुद्र इति नामधेयम् १ । एवमग्रेऽपि वक्तव्यम्, तेषां नाममात्राण्याह-'सेए' श्रेयान् द्वितीयस्य मुहूर्तस्य श्रेयान् इति नाम २ । तृतीयस्य मुहूर्त्तस्य मित्र मितिनाम । शेपा व्याख्या निगदसिद्धा ॥सू० १॥ इति चन्द्रप्रज्ञप्तिसूत्रे चन्द्रज्ञप्तिप्रकाशिका टोकाया दशमस्य प्राभृतस्य त्रयोदशं प्राभृत
प्राभृतं समाप्तम् ॥१०॥१३॥ दशमस्य प्राभृतस्य चतुर्दश प्राभृतप्राभृतम् । व्याख्यातं दशमस्य प्रामृतस्य त्रयोदशं प्राभृतप्रामृतम्, तत्र त्रिंशन्मुहूर्तानां नामानि प्रतिपादितानि । अथ चतुर्दश प्रामृतप्रामृतं वित्रियते, अत्र पञ्चदशदिवसाना पञ्चदशरात्रीणां च नामानि प्रतिपादनीयानीति तस्येदं सूत्रम्-'ता कहते दिवसाणं' इत्यादि । .
मूलम्-ता कहं ते दिवसाणं नामधेज्जा आहिय-त्ति वएज्जा । ता एगमेगस्स णक्खत्तस्सं पण्णरस २ दिवसा पण्णत्ता, तं जहा-पडिवयादिवसे १, वितिया दिवसे २ जाव पण्णरसी दिवसे १५ । ता एएसि णं पण्णरसण्हं दिवसाणं पण्णरसनामधेज्जा पण्णत्ता, तं जहा----"पुव्वंगे १ सिद्धमणोरमे २ य, तत्तो मणोहरो ३ चेव । जसभद्दे ४ य जसोधर २५ सयकामसमिद्धे ६ तिय ॥१॥ इंदमुद्धाभिसित्ते, य सोमणस
८ धणंजए ९ य योद्धव्वे । अत्थसिद्धे १० अभिजाते ११, अच्चासणे १२, य -~-, सतंजए १३ ॥२॥ अग्गिवेस्से १४ उवसमे १५ दिवसाणं णामधेज्जाई ॥"