________________
चन्द्राप्तिप्रकाशिका टीका प्रा. १०प्रा. प्रा.९ सू०१ नक्षत्राणां तारासंख्यानिदर्शनम् ३१२ पंचतारे १४ । पुस्से० तितारे १५ अस्सेसा० छत्तारे १६। महासत्ततारे १७ ॥ पुन्वाग्गुणी दुतारे, १८ । एवं उत्तराफग्गुणी वि दुतारे १९ । हत्थे पंचतारे २० । चित्त० एगतारे २१ । साई० एगतारे २२ । विसाहा० पंचतारे २३।" अणुराहा० पंचतारे २४। जेट्टा० तितारे २५ । मूले एगारसतारे. २६.1. पुव्वासाढा० चउतारे २७ । उत्तरा माढा णक्खत्ते कइतारे पण्णत्ते ?. चउतारे पण्णते ॥ सू०.१॥
: दसमस्स पाहुडस्स नवमं पाहुडपाहुडं समत्तं ॥१०-९॥
छाया-तावत् कथं ते तारा आख्यातम् ? इति वदेत् । तावत् एतेषां खलु अष्टाविंशतेनक्षत्राणाम् अभिजिन्नक्षत्रं कतितारं प्रज्ञप्तम् ? गौतम ! त्रितारं प्रज्ञप्तम् १ श्रवणो नक्षत्र कतितारं प्रज्ञप्तम् १ त्रितारं प्रशप्तम् २।- धनिष्ठा नक्षत्र कतितार प्रश तम् पश्चतारं प्रज्ञप्तम् ३ । शतभिपग्नक्षत्र कतितारं प्रज्ञप्तम् ?' शततार प्रज्ञप्तम् ४ । पूर्वा प्रोष्ठपदानक्षत्रं कृतितारं प्रशप्तम् ? :द्वितारं प्रज्ञप्तम् । एवम्-उत्तरामोष्ठपदापि ६/रेवती नक्षत्र कतितारं प्रशप्तम् ? द्वात्रिंशत्तारं प्रज्ञप्तम् ७ । अश्विनी नक्षत्र कंतितारं प्रज्ञप्तम् ? त्रितारं प्रज्ञप्तम् ८ । एवं सर्वाणि (नक्षत्राणि) पृच्छयन्ते-भरणी० त्रितारम् ९। कृत्तिका० षद तारम् १०-रोहिणो० पञ्चतारम् ११ । मृगशिरोन त्रितारम् १२। आर्द्रा० एकतारम १३ । पुनर्वसु०पञ्चतारम् १४ । पुण्यो न० त्रितारम् १५॥ अश्लेषा पटूतारम्८१६ मधासप्ततारम् १७. पूर्वाफाल्गुनी द्वितारम् १८ा पवमुत्तराफाल्गुन्यपि० द्वितारम् १९॥ हस्तों न०पञ्चतारम् २० । चित्रा० एकतारम् २श स्वातिन एकतारम् २२॥ विशाखा पञ्चतारम् २३॥ अनुराधा पञ्चतारम् २४। ज्येष्ठा० त्रितारम् २५। मूलो न० एकादशतारम् २६, पूर्वाषा ढा० चतुस्तारम् २७ । उत्तराषाढानक्षत्र कतितारं प्रज्ञप्तम्-१ चतुस्तारं. प्रज्ञतम् ॥ सू०१॥
दशमस्य प्राभृतस्य नवम, प्राभृतप्राभृतं समाप्तम्,,१०-१.... । ' व्याख्या-गौतमः पृच्छति--ता'कह तारंग्गे' इत्यादि । 'ता''तावत् 'कही। कथं--केन प्रकारेण 'ते' त्वया 'तारग्गे' तारग्रं--ताराप्रमाणम्-अष्टाविंशतिनक्षत्राणां तारा-संख्या - 'आहिए' आख्यात कथितम् ? 'ति, इति 'वएज्जा' वदेत् वदतु कथ्यतु हे भगवन् तदेव अनयति-'ता' तावत् 'एएसिणं' एतेषां लोकप्रसिद्धानाम् 'अट्ठावीसाएं- अष्टाविंशतः अष्टाविंशतिसंख्यकानां खलु णक्खत्ताणं' नक्षत्राणां मध्ये 'अभिईणक्खत्ते' अभिजिनक्षत्रं 'कइतारे' कतितार कियत्तारा युत्तं पण्णत्ते' प्रज्ञप्तम्--कथितम् ! भगवानाह-'गोयमा' हे गौतम । अभिजिन्नक्षत्रं तितारे 'पण्णत्ते, त्रितारं तारात्रययुक्तं प्रज्ञप्तम् १ । 'सर्वणे णक्खत्त-श्रवणः श्रवणाभिधनक्षत्र कतितारे' 'पण्णत्ते, कतितारं प्रज्ञप्तम् ! तितारे पण्णत्ते ? त्रितारं प्रज्ञप्तम् '२। एंवमनया रीत्या सर्वाण्यपिप्रश्नसूत्राणि निर्वचनसूत्राणि च स्वयं सयोज्यं. भणितव्यानि । व्याख्यातु अर्थस्य 'छायागम्यत्वान्न विवियते । सर्वनक्षत्रताराप्रमाणप्रतिपादकं जम्बूद्वीपप्रज्ञप्तिगतं गाथाद्वयमत्र प्रदर्श्यते-"तिग १ तिंग २ पंचग-३ सया४ दुग, ५ दुग ६ वत्तीसं ७ तिगं (तहतिगंए च) छ १० पंचग ११ तिग १२ इक्कग १३, पंचग १४ तिग १५ इक्कंग..१६ चे ॥१॥ सत्तग १७ 'दुग १८ दुग १९, पंचग २०, इक्कि २१ क्कग, २२.पंच २३चड़ २४ तिगं २५ चेव । इक्कारसग २६ चउक्कं २७, चउक्कगं २८ चेव तारग्गी ॥२३॥” इति॥