________________
चन्द्राप्तिप्रकाशिका टीका प्रा०१० प्रा. प्रा. ६ सू०१ अमावस्या योगकारी कुलादिनक्षत्रम् २२९
चित्रा
६२४-,
* * * * * * * * *
मूला
उत्तरा फाल्गुणी
५४९-, हस्तः
५७९-,
६०९-" स्वातिः विशाखा
६६९-" अनुराधा
६९९-" ज्येष्ठा
७१४-,
७४४-, पूर्वाषाढा
७७४-, उत्तराषाढा
८१९-, इति द्वादश पूर्णिमायोगकारि कुलादि नक्षत्रप्रकरणं समाप्तम् तदेवं पूर्णिमायोगकारि कुलादि नक्षत्रवक्तव्यता प्रतिपादिता साम्प्रतममावास्या योगकारी कुलादि नक्षत्रवक्तव्यतामाह -- 'दुवालस अमावासाओ' इत्यादि ।
मूलम् -दुवालस अमावासाओ पण्णत्ताओ तं जहा-साविट्ठीपोहवइ जाव आसाही' ता साविहिणं अमावासं कइ णक्खत्ता जोएंति ? ता दुन्नि णक्खत्ता जोएंति, तं जहा-असेस्सा महा य १ । एवं एएणं अभिलावेणं णेयव्वं-ता पोट्ठवई दो णक्खत्ता जोएंति तं जहा-पुव्वाफग्गुणी उत्तराफग्गुणी य २ । आसोई दो हत्थो चित्ता य ३। कत्तिइं दो, तं जहा-साई विसाहा य ४। मग्गसिरि तिण्णि, तं जहा अणुराहा, जेट्टामूलो य ५। पोसिं दो, तं जहा-पुव्वासाढा उत्तरासाढा ६ माहिं तिण्णि, तं जहा-अभीई सवणो धणिहा य ७ । फग्गुणिं तिण्णि तं जहा-सयभिसया पुव्वपोट्टवया उत्तरपोट्टवया य ८ । चेत्तिं तिण्णि, तं जहा-उत्तरभद्दावया, रेवई, अस्सिणी य ९ । वेसाहिं दो, तं जहा-भरणी कत्तिया य १० । जेट्ठामूलिं दो, तं जहा-रोहिणी मग्गसिरं च ११ । ता आसाढि णं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति, तं जहा-अद्दा, पुणव्वसू, पुस्सो य १२ । ता साविहिं णं अमावासं किं कुलं जोएइ ? उवकुलं जोएइ ? कुलोचकुलं जोएइ ? कुलं वा जोएइ, उपकुलं वा जोएइ नो लब्भइ कुलोवकुलं । कुलं जोएमाणे महाणक्खत्ते जोएइ, उवकुलं वा जो एमाणे असलेसा णक्खत्ते जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ता- ति वत्तव्वं सिया । एवं णेयव्यं णवरं मग्गसिराए, माहीए फग्गुणीए,