________________
चन्द्रप्राप्तिसूत्रे
མགཤའགགགས
६२/६७
१३२
चत्वारिंशति सप्तषष्टिभागेषु (३१६३० गतेषु, तथा --त्रयोदशसु मुहूर्तेषु, एकस्य च मुहूर्तस्य त्रयोदशसु द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य सप्तविंगतौ सप्तषष्टिभागेषु (१३
का शेषेषु समाप्ति नयति ।३। चतुर्थी खलु पौर्णमासीमपि उत्तराषाढा नक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तपष्टि भागेषु (५६१३) गतेषु, तथा—एकोनचत्वारिंशति मुहूर्तेपु, एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुर्दशसु सप्तपष्टिभागेषु (३९३०१४ शेषेषु परिणमयति । पञ्चमीमापाढी पौर्णमासी पूर्वापाढानक्षत्रम् अष्टसु मुहूर्तेषु, एकस्य च मुहूर्त्तस्य षट् पञ्चाशति द्वाषष्टिभागेपु, एकस्य च द्वाषष्टिभागस्य षट् षष्टौ सप्तषष्टि भागेषु तथा-एकविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पञ्चसु द्वापष्टिभागेषु, गतेषु एकस्य च द्वाषष्टि भागस्य एकस्मिन् सप्तपष्टिभागे (२१ ) गते च परिसमापयति ५। अधिकमाससम्बन्धिनी पुनस्तामेव पञ्चमीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं पञ्चचत्वारिंशन्मुहूर्त्तात्मकं स्वयं परिसमाप्नुवन् तामपि परिसमापयति, अधिकमासिक्याषाढी पौर्णमासी समाप्तिसमकालमेवोत्तराषाढा नक्षत्रं चन्द्रेण सह सजातं योगमाश्रित्य स्वयमपि समाप्तिमेतीति भावः । अत्र चन्द्रप्रज्ञप्त्यामस्माभिः पूर्णिमासमापकनक्षत्राणामतिक्रान्ता भागाः शेषा भागाश्चेति, द्वयमपि प्रदर्शितम्, सूर्यप्रज्ञप्तौ तु शेषा एव भागा विवक्षिता नत्वतिक्रान्ता भागा इत्यवधेयम् ॥सू० १॥
॥ इति पौर्णमासी समापकनक्षत्रप्रकरणं समाप्तम् ॥ पूर्व यानि नक्षत्राणि चन्द्रेण सह योगं कृत्वा यां यां पौर्णमासों समापयन्ति तानि प्रदर्शितानि, साम्प्रतं गतार्थमपि विषयं मन्दमतिप्रबोधनार्थ कुलादि योजनामाह-'ता सावहि णं इत्यादि ।
६२६७
मूलम् -ता सावर्टि णं पुण्णिम किं कुलं जोएइ उचकुलं जोएइ, कुलोवकुलं जोएइ ? । ता कुल चा जोएड, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ । कुल जोएमाणे धणिहा णक्खत्ते जोएइ, उपकुलं जोएमाणे सवणणक्खत्ते जोएइ, कुलोवकुलं जोएमाणे अमिईणक्सत्तं जोएइ । साविहिं पुण्णिमं कुलं वा जोएइ, उवकुळ वा जोएइ, कुलोवकुलं