SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ॥ दशमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतम् ॥ पूर्व दशमस्य प्रथमे प्राभृतप्राभृते नक्षत्रपरिपाटी प्रतिपादिता, अथात्र द्वितीये प्राभृतप्राभृते चन्द्रसूर्याभ्यां सह नक्षत्राणां योगविषयकं मुहूर्तपरिमाणं वक्तव्यं स्यादिति तद्विषयकमिदमादिमं सूत्रम्-'ता कहं ते मुहुत्तग्गे' इत्यादि मूलम् - ता कहं ते मुहत्तग्गे आहिए ? ति वएज्जा, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्तं ज णं णवमुहुत्ते सत्तावीसं च सत्तसद्विभाए मुहत्तस्स चंदेण सद्धि जोयं जोएइ ? अत्थि णवत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति २, अस्थि नक्खत्ता जे णं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ३, अत्थि णंनक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धि जोयं जोएंति ४, ता एएसिणं अट्ठावीसाए णक्खताणं कयरं नक्खत्तं ज णं नवमुहुत्ते सतावीसं च सत्तविभाए मुहत्तस्स चंदेण सद्धिं जोयं जोएड १, कयरे णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति २. कयरे णक्खत्ता जे ण तीस मुहुत्ते चंदेण सद्धिं जोयं जोएं ति ३, कयरे णक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धिं जोयं जएंति ४, ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जं तं णक्खत्तं जं णं णवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुहत्तस्स चंदेण सद्धिं जोयं जोएई से णं एगे अभीई १, तत्थ जे ते णक्खत्ता जे णं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं छ तं जहा-सतभिसया १, भरणी २' अद्दा ३, अस्सेसा ४, साई ५, जेट्ठा ६।२। तत्थ जे ते णक्खत्ता जे ण तीसं मुहुते चंदेण सद्धि जोयं जोएंति ते णं पण्णरस, तं जहा-सवणे १, धणिहा २, पुब्बाभद्दवया ३, रेवई ४, अस्सिणी ५. कत्तिया ६; मग्गसिरा ७, पुस्सं ८ महा९ पुन्याफग्गुणी १०; इत्यो ११, चित्ता १२, अणुराहा १३, मूलो १४, पुवआसाढा १५, ३। तत्थ जे ते णक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धिं जोयं जोएति तेणं छ, तं जहा-उत्तराभवया १, रोहिणी २, पुणव्वसू ३ उत्तराफग्गुणी ४, विसाहा ५, उत्तरासाढा ६, ४ ॥सू० १॥ _छाया-तावत् कथं ते मुहूर्ताग्रम् आख्यातम् १३ इति वदेत्, तावत् पतेषां खलु अष्टाविंशतेः नक्षत्राणां अस्ति नक्षत्रं यत् खलु नव मुहूर्तान सप्तविंशतिं च सप्तषष्टिभागान् मुहूर्तस्य चन्द्रेण साधं योगं युनक्ति १, सन्ति नक्षत्राणि यानि खलु पञ्चदश मुहर्तान् चन्द्रेण साधं योरों युञ्जन्ति २, । सन्ति नक्षत्राणि यानि स्खलु त्रिंशत् मुहूर्तान् चन्द्रेण सार्ध योग युञ्जन्ति ३सन्ति खलु नक्षत्राणि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy