________________
॥ दशमं प्राभृतम् ॥
गतं नवमं प्राभृतम् तत्र सूर्यस्य पौरुपी छाया निर्वर्त्तनं प्रदर्शितम् । अथ दशमं प्राभृतं प्रारभ्यते, तत्र पूर्वं द्वारगाथायां ' जोएत्ति किं ते आहिए' योग इति किं ते आख्यात इति प्रतिज्ञातमिति तद्विषयमत्र दशमे प्राभृते प्रतिपादयिष्यते अत्र द्वाविंशतिः प्राभृतप्राभृतानि सन्ति, तत्र प्रथमे प्राभृतप्राभृते नक्षत्र परिपाटी, प्रतिपाद्यते - ' ता जोगे त्ति' इत्यादि ।
मूलम् - ar जोगेत्ति आवलिया निवाए आहिएत्ति वएज्जा । ता कहं ते वत्थुस्स जोगेत्ति वत्थुस्स आवलियाणिवाए आहिए ? त्ति एज्जा । तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तं जहा - तत्येगे एवमाहंसु-ता सव्वे वि णं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा पण्णत्ता एगे एवमाहंसु || १|| एगे पुण एवमाहंसु - ता सव्वेणिं नक्त्ता मघादिया अस्सेसापज्जवसाणा पण्णत्ता, एगे एवमाहं ॥२॥ एगे पुण एवमाता सव्वे विणं नक्खत्ता धणिहाझ्या सवणपज्जवसाणा पण्णत्ता, एगे एवमाहंसु || ३ || एगे पुण एवमाहंसु ता सव्वे वि णं णक्खत्ता अस्सिणीआदिया रेवईपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ||४|| एगे पुण एवमाहंसु ता सव्वे वि णं णकख त्ता भरणीआइया अस्सिणीपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ||५|| वयं पुण एवं वयामो- -ता सव्वे विणं णक्खत्ता अभिईआदिया उत्तरासाढापज्जवसाणा पण्णत्ता, तं जहा - अभिई सवणो जाव उत्तरासादा || सू० १||
||दसमस्स पाहुडस्स पढमं पाहुडं समत्तं ॥ १०१ ॥
छाया - तावत् योग इति वस्तुनः आवलिकानिपात आख्यात इति वदेत् तावत् कथं ते योग इति वस्तुनः आवलिकानिपात आख्यातः ! इति वदेत् । तत्र खलु इमाः पञ्च प्रतिपत्तयः प्राप्ताः तद्यथा-तत्रैके एवमाहुः तावत् सर्वाण्यपि खलु नक्षत्राणि कृत्तिकादिकानि भरणीपर्यवसानानि प्रज्ञप्तानि, पके एवमाहुः |१| एके पुनः एवमाहुः तावत् सवयपि खलु नक्षत्राणि मघादिकानि अश्लेषापर्यवसानानि प्रज्ञप्तानि, एके पवमाहुः |२| पके पुनः पवमाहुः - तावत् सर्वाण्यपि खलु नक्षत्राणि धनिष्ठादिकानि श्रवणपर्यवसानानि प्रज्ञतानि, एके पवमाहुः । ३ । एके पुनः पचमाहुः - तावत् सर्वाण्यपि खलु नक्षत्राणि अश्विन्यादिकानि रेवतो पर्यवसानानि प्रज्ञप्तानि, पके एवमाह । पके पुनः एवमाहुः तावत् सर्वाण्यपि खलु नक्षत्राणि भरण्यादिकानि अश्विनी पर्यवसानानि प्रज्ञप्तानि, एके पवमाहुः | ५| वयं पुनः पचं वदामः -- तावत् सर्वाण्यपि खलु नक्षत्राणि अभिजिदादिकानि उत्तराषाढापर्यवसानानि प्रप्तानि तद्यथा - अभिजित् १ श्रवणः २ यावत् उत्तरापाढा २७ ॥ सू० १॥